SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ भगवती मोहणिज्जं सिय अस्थि, सिय नत्थि, जस्त पुणमोहणिज्जं तस्त नाणावरणिज्ज नियमा अस्थि । जस्स णं भंते ! णाणावरणिज्जं तस्स आउयं एवं जहा वेयणिज्जेण समं भणियं तहा आउएण वि समं भाणियव्वं, एवं नामेण वि। एवं गोएण वि समं, अंतराइएण समं जहा दरिसणावरणिज्जेण समं तहेव नियमा परोप्परं भाणियवाणि १ । जस्स णं भंते ! दरिसणावरणिज्जं तस्स वेयणिज्जं, जस्ल वेयणिज्जं तस्स दरिसणावरणिज्जं? जहानाणावरणिज्जं उवरिमेहिं सत्तहिं कम्मेहिं समं भणियं, तहा दरिसणावरणिज्जपि उवरिमेहि छहिं कम्महि समं भाणियवं जाव अंतराइएणं२, जस्स णं भंते! वेणिज्जं तस्स मोहणिज्ज,जस्स मोहणिज्जं तस्स वेयणिज्जं? गोयमा ! जस्स वेयणिज्जं तस्स मोहणिज्जं सिय अस्थि, सिय नस्थि, जस्स पुण मोहणिज्जं तस्त वेयणिज्जं नियमा अस्थि । जस्स णं भंते ! वेयणिज्जं तस्स आउयं०? एवं एयाणि परोप्परं नियमा, जहा आउएण समं, एवं नामेण वि, गोएण वि समं भाणियत्वं । जस्स णं भंते ! वेयणिज्जं तस्स अंतराइयं०? पुच्छा, गोयमा ! जस्स वेयणिज्जं तस्स अंतराइयं सिय अस्थि, सिय नत्थि,जस्ल पुण अंतराइयं तस्स वेयणिज्जं नियमाअस्थि३। जस्स णं भंते! मोहणिज्ज तस्स आउयं, जस्स आउयं तस्त मोहणिजं? गोयमा!जस्स मोहणिजं तस्स आउयं नियमा अस्थि, जस्स पुण आउयं तस्त पुण मोहणिजं सिय अस्थि, सिय नत्थि। एवं नाम, गोयं,अंतराइयं च भाणियन्वंा जस्त गंभंते! आउयं तस्स नामं,
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy