SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ प्रमेषचन्द्रिका टीका श० ८ उ. ९ सू ६ वैक्रियशरीरप्रयोगबन्धवर्णनम् ३३१ 'जीवस्स णं भंते ! रयणप्पभापुढविनेरइयत्ते, णोरयणप्पमापुढविनेरइयत्ते पुच्छा' हे भंदन्त ! जीवस्य खलु रत्नप्रभापृथिवीने रयिकत्वे, नोरत्नप्रभापृथिवी नैरयिकत्वे, पुनरपि रत्नप्रभापृथिवीनैरयिकत्वे सति रत्नप्रभापृथिवीवक्रियशरीरमयोगवन्धान्तरं कालतः कालापेक्षया कियचिरं भवति ? इति पृच्छा, भगवानाह-'गोयमा ! सव्वबंधंतरं जह्मणेणं दसवाससहस्साई अंतोमुहुत्तममहियाई, उक्कोसेणं वणस्सइकालो' हे गौतम ! तथाविधपृथिवीनैरयिकवैक्रियशरीरमयोगस्य सर्वबन्धान्तरं जघन्येन दशवर्ष सहस्राणि अन्तर्मुहूर्ताभ्यधिकानि भवति, उत्कृष्टेन तु वनस्पतिकालो भवति; ___ अब गौतमस्वामी प्रभु से ऐसा पूछते हैं-जीवस्स णं भंते ! रयणप्पभापुढविनेरइयत्ते, णो रयणप्पभापुढवि नेरइयत्ते पुच्छा) हे भदन्त । जीव रत्नप्रभा पृथिवी का नैरयिक हो-और मरकर वह उस रत्नप्रभा पृथिवी का नैरयिक रूप से पुनः उत्पन्न न हो-अन्य जगह उत्पन्न हो जावे और बाद में पुनः वह रत्नप्रभापृथिवी में ही उत्पन्न हो तो ऐसी स्थिति में उस रत्नप्रभापृथिवी गत उस नारक जीव के वैक्रिय शरीर का बन्धान्तर सर्ववन्धान्तर एवं देशबंधान्तर काल की अपेक्षा कितना होता है ? इसके उत्तर में प्रभु कहते हैं-(गोयमा) हे गौतम ! (सव्वबंधतरं जहण्णेणं दसवाससहस्साइं, अंतोमुत्तमन्भहियाई उक्कोसेणं वणस्सइकाले) ऐसी स्थिति में उस प्रथम रत्नप्रभा भूमिगत नारक जीव से वैक्रिय शरीर का सर्वबन्धान्तर जघन्य से अन्तमुहर्त अधिक दश हजार वर्ष का होता है । इस का तात्पर्य ऐसा है कि यहां पर दश રૂપ થાય છે. હવે ગૌતમવામી મહાવીર પ્રભુને એ પ્રશ્ન પૂછે છે કે " जीवस्स णं भंते ! रयणप्पभा पुढवि नेरइयत्ते, णो रयणप्पभा नेरइयत्ते, पुच्छा" B महन्त 15 मे ७३ २नमा पृथ्वीमा ना२४३३ उत्पन्न थयो હેય, ત્યાંથી મરીને તે રત્નપ્રભા પૃથ્વી સિવાયની કોઈ અન્ય જગ્યાએ ઉત્પન્ન થઈ જાય. અને ત્યાંથી મરીને ફરીથી તે નારક જીવના ક્રિયશરીરનું સર્વબંધાcર કાળની અપેક્ષાએ કેટલું હોય છે ? मडावीर प्रभुना उत्तर-“ गोयमा" गौतम ! “ सव्ववधतर जहण्णेण दसवाससहस्साई अतोमुहुत्तममहियाई, उक्कोसेणं वणस्सइकालो " मेवी स्थितिमा પહેલી રત્નપ્રભા નામની પૃથ્વીના નારક જીવના વૈક્રિયશરીરને સર્વબંધાતરકાળ ઓછામાં ઓછો ૧૦ હજાર વર્ષ કરતા એક અધિક અન્તર્મુહૂર્ત પ્રમાણ હોય છે અને વધારેમાં વધારે વનસ્પતિકાળ પ્રમાણ હોય છે, જઘન્ય સર્વબંધા ન્તરકાળ ૧૦ હજાર વર્ષ અને એક અંતમુહૂર્તને શા માટે કહ્યું છે તે હવે સ્પષ્ટ કરવામાં આવે છે-રત્નપ્રભા નરકમાં નારકનું જઘન્ય આયુ ૧૦ હજાર
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy