SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ भगवती सूत्रे बन्धः संहननबन्धः अवयवानां समूहरूपेग बन्ध इत्यर्थः ४ | गौतमः पृच्छवि' से किं तं लेसणाबंधे ' हे भदन्त ! अथ कः कतिविधः स लेषणाबन्धः मज्ञप्तः ? भगवानाह - ' लेसणाबंधे जंग कुड्डाणं, कोट्टिमाणं, खंभाणं, पासायाणं, कहाणं, चम्मार्ण, घडणं, पडाणं कडाणं छुहाचिक्खिल्ल सिले सलक खमडु सित्थमाहएहि लेणएहिं बंधे समुपज्जइ ' श्लेषणावन्वा यत् खलु कुडयानां मित्तीनां, कुट्टिमानां मणिप्रस्तरखचित भूमीनाम् स्तम्भानाम् स्थाणूनाम्, स्थूगारूपाणाम्, प्रासादानाम् हर्म्यत्रिशेषाणाम्, काष्ठानाम्, चर्मणाम्, घटानाम्, पटानाम्, वस्त्रा णाम् कटानाम् संस्तराणाम्, सुधाचि क्खिल लेपलाक्षामधुसिक्यादिभिः, तत्र सुधा 'चूना' इति भाषाप्रसिद्धा, चिक्खिल्लः कर्दमः श्लेषो वज्रलेपः लाक्षा-जतु मधुसिक्थम् मदनम्, मोम' इति भाषा प्रसिद्धम् आदि शब्दात् गुग्गुल राल - खल्यादिपरिग्रहस्तैः, श्लेषणैः परस्परसंयोजकैः बन्धः समुत्पद्यते, स च श्लेपणावन्धः 'जहका समूहरूप से जो बन्धन है वह संहननबध है । इन्हीं आलीनबंध प्रकारों के विषय में प्रभु से गौतम पूछते हैं-' से किं तं लेसणाबधे ' हे भदन्त श्लेषणाबंध कितने प्रकार का कहा गया है ? उत्तर में प्रभु कहते हैं- 'लेसणाबधे जंणं कुड्डाणं कोट्टिमाणं, खंभाणं, पासायाणं, कहाणं चम्माणं, घडणं, पडणं, कडाणं, छुहाचिक्खिल्ल सिलेस लक्खमसि स्थमाइए हिंबधे समुप्पज्जह ' हे गौतम । भीतों का अथवा कूट पर्वतों की शिखरोंका, कुहियों - मणिप्रस्तर खचितभूमियों-का, अथवा स्थाणुओं का, प्रासादों - धनिकों के मकानों का, लकडियों का, चमडे का, घडोंका परोंचत्रोंका कटों-चटाईकोंका सुधा चूनासे, कीचड़ से, श्लेत्र - वज्रलेप से, लाक्षा - लाख से, मधुसिक्थमोम से, तथा गुग्गल, राल खल आदि સમુચ્ચય મધ છે. અવયવાના જે સમૂહ છે તેનું નામ સ ંહનન ખંધ છે. એટલે કે અવયવેાના સમૂહ રૂપે જે મન્ધન છે, તે સહનન બંધ છે, હવે સૂત્રકાર માલીન મધના ચાર પ્રકારાનું ઉદાહરણા દ્વારા , स्पष्टी४२५ ४रे छे— गौतमस्वाभीना अश्न - ( से कि तं लेक्षणाबधे ) डेलहन्त ! શ્લેષણા ખંધનું સ્વરૂપ કેવુ છે? તેના ઉત્તર આપતાં મહાવીર પ્રભુ કહે છે કે( ले सणाबधे जं णं कुड्राणं, कोट्टिभाण, खंभाणं, पाखायाणं कट्ठाणं, चम्माणं घडणं, पडाणं, कडाण, छुद्दा चिक्खिल्ल खिले सलक्खम हुसित्थमाइएहि लेखणएहिं बधे समुपज्जइ ) हे गौतम! लताने अथवा पर्वतानां शिमोने, छुट्टिमाने, ( મણિપ્રસ્તર ખચિત ભૂમિયાને ) સ્તાને અથવા સ્થાણુઓને પ્રાસાદોને ( धनिना मंगवाने ) अण्ठोने, याभाने, घडामोने, वस्त्रोने, सने थट्टा हमने यूनाथी, भाटीथी, द्वेष ( वलझेप ) थी, सामग्री, भीजुथी, राजथी, २०६
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy