SearchBrowseAboutContactDonate
Page Preview
Page 804
Loading...
Download File
Download File
Page Text
________________ ८०४ भगवतीमूत्रो अभिघ्नन्तः, वर्तयन्तः, श्लेषयन्तः, संघातयन्तः, संघट्टयन्तः, परितापयन्तः, क्लमयन्तः, उपद्रवयन्तस्त्रिविधं कृतादिलक्षणं त्रिविधेन मनःमभृतिना करणेन यावत्-असं यता, अप्रतिहतपापकर्माण., सक्रियाः, अस वृत्ताः, एकान्तदण्डाः, एकान्तवालाः अत्यन्ताज्ञाश्चापि भवथ, 'तएणं ते अन्नउत्थिया ते थेरे भगवंते एवं वयासी'-तत खलु ते अन्ययूथिका अन्यतीथिकास्तान स्थविरान् भगवतः एवम् वक्ष्यमाणाप्रकारेण अवादिषुः-तुज्झे णं अजो ! गससाणे अगते वीतिमिज्जमाणे अबीतिक्क ते रायगिहं नगरं संपाविउकामे अस पते हे- आर्याः ! स्थविराः ! यूयं खलु गम्यमानम् अगत व्यतिक्रम्यमाणम् उल्लध्यमानम्, अतिक्रान्तस् अनुल्लषितम् राजगृह नगरं संपाप्तुकामम् बाल माने जाते हो । यहां प्रथल यावत् शब्द से " अभिघ्नन्तः, वर्तयन्तः, श्लेषयन्तः, सघातयन्तः, संघयन्तः, परितापयन्तः, बलम यन्तः ' इन क्रियापदों का संग्रह हुआ है । दूसरे यावत् शब्द से ' अस बनाः, अविरताः, अप्रतिहतपापकर्माणः, सक्रियाः, अस वृत्ताः, एकान्तदण्डाः' इन पदों का स ग्रह हुआ है। 'तएणं ते अन्नउत्थिया ते थेरे भगवंते एवं वयासी' इसके बाद उन अन्यथथिकों ने उन स्थविर भगवन्तों से क्या कहा लो इसे यों प्रकट किया गया है'तुज्झे णं अज्जो ! गमभाणे अगते, बीतिक्कलिज्जमाणे अवीतिक्कते, रायगिहं नयरं मपाविउकामे असंपते' हे आर्यो ! आप लोग गम्यमान स्थल को अगत, व्यतिक्रस्यमाण स्थल को अव्यतिक्रान्त-अतुल्लघित, तथा प्राप्त करने की इच्छा के विषयभूत हुए राजगृह नगर भानपान याय छ।. पडेला 'जाव' (यावत् ) ५४थी 'अभिघ्नन्तः, वर्तयन्तः, श्लेपयन्तः, संघातयन्तः, संघट्टयन्तः, परितापयन्तः भने क्लमयन्तः' या ठियापहोने ९ ४२वामा माया छ भने मीon 'जाव' (44-d) पन्थी असंयता अविरताः, अप्रतिहतपापकर्माणः, सक्रियाः, असंवृताः, एकान्तदण्डाः' मा पनि डर ४३वामा माव्या छ 'तएणं ते अन्नउत्थिया ते शेरे भगवंते एवं क्यासी' त्या२५६ ते ५२तायात २थपि२ सावता मा प्रमाणु युतुज्झे णं अजो ! गममाणे अगते, वीतिक्कसिज्जमाणे अबीतिक्कते, रायगिहं नयरं स पाचिउकामे अस पत्ते' हु आये। तमे सोछ। गन्यमान (न्यो वाम આવતુ હોય) સ્થળને અગત માને છે. વ્યતિક્રમ્સમાણ (આળ ગવામા આવતા) સ્થળને અગ્યતિકાન્ત (અનુલ ઘિત) માનો છે, તથા રાજગૃહ નગરે પહોંચવાની ઇચ્છાવાળાને
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy