SearchBrowseAboutContactDonate
Page Preview
Page 803
Loading...
Download File
Download File
Page Text
________________ म. टीका श.८ उ.७ मु.२ प्रद्वेषक्रियानिमित्तकान्यतीर्थिकमतनिरूपणम् ८०३ अविरताः, अप्रतिहतपापकर्माणः, सक्रियाः, असंवृताः, एकान्तदण्डाः, एकान्तवालाश्चापिभवाम ? 'तए णं ते थेरा भगवंतो अन्नउत्थिए एक बयासी' ततः खलु ते स्थविराः भगवन्तः अन्ययूथिकान् अन्यतीथि कान् एवं वक्ष्यमाणमकारेण अवादिषुः 'तुन्भे णं अनो! रीयं रीयमाणा पुढविं पेचेह जाव उवदवेह' हे आर्याः ! अन्यतीर्थिकाः ! यूयं खलु रीत गमन रीयमाणाः गच्छन्तः गमनं कुर्वाणा इत्यर्थः पृथिवीं पिच्यते-पिंष्ठ, यावत् अभिहते, वर्त यते, श्लेपयते, सघातयते, स घट्टयते, परितापयते, क्लमयते, उपद्रवयते, 'तए णं तुझे पुढवि पेच्चेमाणा, जाव उबद्दवेमाणा तिविहं तिविहेणं जाव एगंतवाला यावि भवह' ततः खलु यूयं पृथिवीं पिञ्चयन्तः पीडयन्तः, यावत् अविरत, अप्रतिहत, अप्रत्याख्यातपापकर्मा हों सक्रिय हो, असंवृत हों, एकान्तप्राणातिपात कारक हों, और एकान्तवाल हो । 'तएणं थेरा भगवंतो अनउत्थिए एव वयासी' तब स्थविर भगवतों ने उनसे ऐसा कहा- 'तुझे णं अज्जो ! रीयं रीयमाणा पुढविं पेच्चेह जाव उवद्दवेह ' हे आर्यो ! तुम लोग गमन करते हुए पृथिवी को दाते हो, यावत् उसे मारते हो. यहां यावत् शब्द से ' अभिहथ, वर्तयथ, श्लेषयथा, स घातयथा, स घट्टया, परितापयश, क्लमयथ' इन क्रियापदों का सग्रह किया गया है। 'तएणं तुज्झे पुढवि पेच्चेमाणा जाव उववेमाणा तिविहं तिविहेणं जाव एगतबाला यावि भवह ' अतः पृथिवी को दबाने के कारण, यावत् उसे मारने के कारण आप लोग त्रिविध प्राणातिपात को विविध से करते हैं, यावत् एकान्त અસ ચુત, અવિરત, અપ્રવિહત, અપ્રત્યાખ્યાત પાપકર્મ, સક્રિય અસંવૃત્ત એકાન્ત હિંસાકારક અને સર્વથા જ્ઞાન રહિત શા માટે કહે છે ? 'तएणं थेरा भगवंतो अन्नउत्थिए एवं वयासी' त्या३ ते २यवि२ माता ते परतीथि ने 24 प्रमाणे यु- 'तुम्भेणं अज्जो रीयं रीयमाणा पुढषि पेच्चेह जाव उवदवेह' हे आर्थो! यासती मते तमे वा पृथ्वीन (पृथ्वीय वान) हमापायी धन भारवा पय-तनी पूर्वात यायो ४२। छ। माही जाव' पहथी 'अभिहथ, वर्तयथ, श्लेषयथ, संघातयथ, संधट्टयथ, परितापयथ, क्लमयथ' २मा (यापानी सड थयो छ 'तएणं तुज्झे पुढवि पेच्चेमाणा जाव उबदवेमाणा तिविह तिविहेणं जाव एगंतवाला यावि भव:' २मा शत पृथ्वीथान ચગદવાથી માડીને મારવા પર્યન્તની ક્રિયા કરનારા તમે લેકે ત્રિવિધ પ્રાણાતિપાતનું ત્રિવિધ સેવન કરે છે. તે કારણે તમે અસયતથી લઇને એકાન્તબાલ સુધીની અવસ્થાવાળા
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy