SearchBrowseAboutContactDonate
Page Preview
Page 805
Loading...
Download File
Download File
Page Text
________________ म. टीका श.८ उ.७ म. २ प्रद्वेषक्रियानिमित्तकान्यतीथिकमतनिरूपणम् ८०५ मसंप्राप्तम् भवतीति मन्यध्वे, तएण' ते थेरा भगवतो ते अभउथिए एवं'वयासी 'ततः खलु ते स्थविरा भगवन्तस्तान् अन्ययूधिकॉन् अन्यतीथिकान् एवं वक्ष्यमाणप्रकारेण अवादिषुः-जोखल्लु अज्जो ! अम्हे गममाणे अगए वीइक्कमिजमाणे अवीइक्कते रायगिह नगरं जाव असंपत्ते' हे आर्याः ! नो खल्लु वयम् गम्यमानम् अगतम् व्यतिक्रम्यमाणम् अव्यतिक्रान्तं राजगृहं नगरं यावत् संप्राप्तुकामम् अस प्राप्तं भवतीति मन्यामहे, अपितु-'अम्हाणं अज्जो ! गममाणे गए वीतिक्कमिज्जमाणे वीतिक्कं ते रायगिह नयरं सपाविउकामे संपते' हे आर्याः ! अन्यतीर्थिका ! अस्माकं मते गम्यमानं गतं व्यतिक्रम्यमाणं व्यतिक्रान्तं राजगृह नगरं स प्राप्तुकामं स प्राप्तं भवति, 'तुज्शेणं अप्पणाचेन गममाणे अगए वीइक्कमिजमाणे अवीटक्कंते रायगिह' नयरं को अस प्राप्त मानते हैं, 'तएणं ते थेरा भगवतो ते अन्लउथिए एवं वयासी' उनकी ऐसी बात सुनकर स्थविर भगवंतोंने उन अन्य यर्थिकों से ऐसा कहा- ‘णो खलु अज्जो ! अम्हं गममाणे अगए, वीडकमिज्जमाणे अवीइकते, रायगि नयरं जाव अस पत्ते' हे आयें! हम लोग गम्यमान को अगत, व्यतिक्रम्यमाण को अनुल्ल धित और प्राप्त करने की इच्छा के विषयभूत हुए राजगृह नगर को अल प्राप्त नहीं मानते हैं, अपि तु-' अम्हाण अज्जो ! गममाणे गए, बीतिकमिज्जमाणे वीतिक ते, रायगिहं नगरं सपाविउकामे सपत्त 'हे आर्यो! हम लोग गम्यमान को गत, व्यतिक्रम्यमाण को उल्ल धित, तथा प्राप्त करने की इच्छा के विषयभूत बने हुए राजगृह नगर को सप्राप्त मानते हैं 'तुज्झे ण अप्पणा चेव गलमाणे अगए, वीतिकमिज्जमाणे भाटे तमे az २४23 नगर मA NA माना छ। तए णं ते थेरा भगवतो ते अन्नउथिए एव वयासी' भनी मावी पाल सामजान त स्थविर सताने ते परतीबिडीने मा प्रभादो यु-णो खलु अजो! अह गममाणे अगए, वीइक्कमिज्जमाणे अवीइकते, रायगि नयरं जाव अस पत्त' 40 ! - यમાનને અગત, વ્યતિક્રમ્સમાણને અનુલ ઘિત અને રાજગૃહ નગર ને પ્રાપ્ત કરવાની ઈચ્છાવાળા માટે રાજગ્રહ નગર અસ પ્રાપ્ત છે, એવુ मानता नयी ! 'तुम्हाणं अन्नो ? गममाणे गए, वीतिक्कमिज्जमाणे वीतिक्कंते, रायगिह नयरं स पाविउकामे स पत्ते' ३ मा ! ममे भ्यभानने ગત, વ્યતિક્રમમાણને ઉકલંધિત અને રાજગૃહ પ્રાપ્ત કરવાની ઇચ્છાવાળા માટે રાજગૃહ નગર પ્રાપ્ત માનીએ છીએ એટલે કે રાજગુડનગરે પહોંચવાની ઈચ્છાથી નીકળે भास नगर पहायलय के मेम मानी छीमे -'तुज्जे णं अप्पणा
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy