SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ ४७२ भगवतीसूत्रे ८ " मनः पर्यवज्ञानलक्षणानि भजनया भवन्ति, एवं सुयनागमागारो उत्ता वि एवं श्रुतज्ञानसाकारोपयुक्ता अपि 'सुयनाणसागारोवउत्ताणं भंते! जीवा किं नाणी अन्नाणी ' हे भदन्त ! श्रुताज्ञानसाकारोपयुक्ताः खलु जीवाः किं ज्ञानिनो भवन्ति अज्ञानिनो वा ? भगवानाह - ' चत्तारि नाणाई भगणार ' हे गौतम! चत्वारि ज्ञानानि मतिश्रुतावधिमनः पर्यवज्ञानलक्षणानि भजनया भवन्ति 'ओहि - नाणसागरोत्ता जहा ओहिनाणलडिया' अवधिज्ञानसाकारोपयुक्ताः atar: यथा अवधिज्ञानलब्धिकाः पूर्वमुक्ताः कदाचित् विज्ञानिनः- मतिश्रुतावधियोगात्, कदाचित् चतुर्ज्ञानिनः मतिश्रुतावधिमनः पर्यवज्ञानयोगात्, तथा वक्तव्योः, मणपज्जव नाणसागारोवउत्ता जहा मणपज्जवनाणलद्धिया ' मनःपर्यवज्ञानसाकारोपयुक्ताः जीवाः यथा मनःपर्यवज्ञानलब्धिकाः पूर्वमुक्ताः कदा अवधिज्ञान और मनः पर्यवज्ञान | इनके साथ केवलज्ञान नहीं होता है। अतः चार ज्ञान तक होनेकी बात कही गई है । एवं सुचनाण सागारोवउत्ता वि' इसी तरह से श्रुतज्ञानरूप साकारोपयोगवाले जीव भी ज्ञानी होते हैं इन में चार ज्ञान तक भजनासे होते हैं । 'ओहिनाणसागारोवउत्ता जहा ओहिनाणलडिया' अवधिज्ञानरूप साकारोपयोगवाले जीव अवधिज्ञान लब्धिवाले जीवों जैसे होते हैं अर्थात् कदाचित् वे मतिथुन और अवधिज्ञानवाले होते हैं और कदाचित् मति, श्रत, अवधि और मनः पर्यवज्ञानवाले होते हैं । 'मण पज्जवनाणसागारोवउत्ता जहा मणपजवनाणलडिया' मनः पर्यवज्ञानरूप साकार उपयोगवाले जीव मनःपर्यवलब्धिवाले जीवों को जैसे होते हैं अर्थात् जिम प्रकार से वे कदाचित् मति, श्रुत, मन:पर्ययज्ञानके 6 नथी भेटला भाटे यार ज्ञान पर्यत हेवानु उडेवामा मान्युछे 'एवं सुयनाणसागरोव उत्तात्रि' એજ રીતે શ્રુતજ્ઞાનરૂપ સાગરે પચેગવાળા જીવ દ્વાય છે તેમાં ભજનાથી ચાર જ્ઞાન પર્યંત હોય છે 'ओहिनाणसागरोवउत्ता जहा ओहिनाणलडिया' અવધિજ્ઞાન રૂપ સાકારપ યાગવાળા જીવને અવધિજ્ઞાન લબ્ધિવાળા જીવાની માફ્ક સમજવા. અર્થાત્ કેઇક વખત તેએા મતિ, શ્રુત અને અવધિજ્ઞાનવાળા હોય છે અને કાઇ વખત भति, श्रुतमवधि मने मनःपर्यवज्ञानवाणा होय 'मणपज्जवनाणसागरोवउत्ता जहा ' मणपज्जवनाणलद्धिया ' मन:पर्ययज्ञानस्य साधार उपयोवाजा बने भन पर्यवज्ञान લબ્ધિવાળા જીવાની "માફ્ક સમજવા. અર્થાત્ જે રીતે તેએ કાઇવાર મતિ શ્રુત અને મનઃવજ્ઞાનના સ મ ધમાં ત્રણ જ્ઞાનવાળા હેાય છે અને કાઇવાર મતિ, શ્રુત, અવધિ
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy