SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ ४७३ प्रमेयचन्द्रिका टीका श० ८ उ. २ सु. १० लब्धिस्वरूपनिरूपणम् चित त्रिज्ञानिनः मतिश्रुतावधिमनः पर्यवज्ञानयोगात्, कदाचित् चतुर्ज्ञानिनः मतिश्रतावधिमनःपर्यवज्ञानयोगात्, तथा वक्तव्याः, ' केवलनाणसागारोवउत्ता जहा केवलनाणलडिया' केवलज्ञानसाकारोपयुक्ताः जीवाः यथा केवलज्ञानलब्धिका एक ज्ञानिनः केवलज्ञानिनः पूर्व प्रतिपादितास्तथा केवलज्ञानिनो वक्तव्याः । 'मइ अन्नाणसागारोत्रउत्ताणं तिन्नि अण्णाणाई भयणाए' मत्यज्ञानसाकारोपयुक्तानां त्रीणि अज्ञानानि मत्यज्ञान - श्रुताज्ञान- विभङ्गज्ञानलक्षणानि भजनया भवन्ति, ' एवं अन्नाणसागारोवउत्तावि' एवं श्रुताज्ञानसाकारोपयुक्ता अपि भजनया यज्ञानिनो भवन्ति, कदाचित् सत्यज्ञानिनः, कदाचित् श्रुताज्ञानिनः कदाचित् संबंध से तीन ज्ञानवाले कहे गये हैं और कदाचित मति, श्रुत, अवधि एवं मनः पर्यवके योगसे चार ज्ञानवाले कहे गये हैं उसी प्रकार से उन्हें भी कदाचित् तीन ज्ञानवाले और कदाचित् चार ज्ञानवाले जानना चाहिये । 'केवल नाण सागारोव उत्ता जहां केवलनाणलडिया' केवल ज्ञानरूप साकार उपयोगवाले जीव केवलज्ञानलव्धिक जैसे होंते कहे गये हैं- अर्थात् इनमें एक केवलज्ञान ही होता है- अन्य ज्ञान नहीं इसलिये ये एक केवलज्ञानसे ही ज्ञानी होते हैं, अन्य ज्ञानोंसे नहीं | 'मइ अन्नाणसागारोवउत्ताण तिन्नि अन्नाणाई भयणाए' जो जीव मत्यज्ञानरूप साकार उपयोगवाले होते हैं उनमें तीन अज्ञानसत्यज्ञान, श्रुताज्ञान और विभंगज्ञान भजनासे होते हैं- कदाचित् दो अज्ञान और कदाचित् तीन अज्ञान । एवं सुयअन्नान सागारोव उत्ता वि' उसी तरहसे श्रुताज्ञानरूप साकारोपयोगवाले जीवों का भी जानना चाहिये । अर्थात् ये भी कदाचित् दो अज्ञानवाले और कदाचित् तीनઅને મન:પર્યવજ્ઞાનના યાગથી ચાર જ્ઞાનવાળા હેાય છે. એજ રીતે તેને પણુ કાચિત ત્રણ જ્ઞાનવાળા અને કદાચિત ચાર જ્ઞાનવાળા સમજવા. ' केवलनाणसागरोवउत्ता जहा केवलनाणलद्धिया ' ठेवणज्ञान सागर उपयोगवाजा लवने ठेवणज्ञान सन्धिवाना જીવાની માક સમજવા અર્થાત્ તેમાં એક કેવળજ્ઞાન જ ડાય છે. એટલે તેએ એક देवलज्ञानथी ४ ज्ञानी होय छे. 'मइन्नाण सागरोवउत्ताणं तिन्नि अन्नाणाई भयणाए' જે છત્ર મત્યજ્ઞાનરૂપ સાકાર ઉપયાગવાળા હાય છે તેએામા મત્યજ્ઞાન, શ્રુતાજ્ઞાન અને વિભગજ્ઞાન એ ત્રણ અજ્ઞાન ભજનાથી હાય છે એટલે કાઇવાર બે અજ્ઞાન અને કેાઈવાર 'एवं सुयअन्नाणसागरोत्रउत्ता वि ' शेन रीते श्रुताज्ञानરૂપ સાકારાપ યોગવાળા જીવેાને પણ સમજવા અર્થાત્ એ પણ કાઇવાર એ જ્ઞાનવાળા " , ત્રણ અજ્ઞાન હોય છે '
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy