SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ ३६८ भगवतीसूत्रे सम्यग्दृष्टीनाम् अवधिज्ञाने विनष्टे सत्येव तियर् गमनं भवति, अतस्तेषां द्वे एव ज्ञाने मतिश्रुतलक्षणे भवतः, मिथ्यादृष्टीनां तु विभगवाने प्रणष्टे सत्येव तिर्यक्षु गमन भवति अतस्तेषामपि द्वे एव अज्ञाने मत्यज्ञान-श्रुताज्ञानलक्षणे भवत इति भावः, गौतमः पृच्छति-'मणुस्सगइया णं भंते ! जीवा किं नाणी अन्नाणी ?' हे भदन्त ! मनुष्यगतिकाः मनुष्ये मनुष्यभवे भाविनी गतिर्येषां ते मनुष्यभवगामिनस्तदपान्तरालवर्तिनः खलु जीवाः किं ज्ञानिनः, किं वा अज्ञानिनो भवन्ति ? भगवानाह-'गोयमा ! तिनि नाणाई भयणाए, दो अनाणाई नियमा' हे गौतम ! मनुष्यभवगामिनां तदपान्तरालवर्तिनां जीवानां त्रीणि ज्ञानानि भजनया भवन्ति, द्वे अज्ञाने नियमात् नियमतो भवतः, तत्र मनुष्यभवे गामिनां केपाश्चित् ज्ञानिनां तीर्थकरवत् अवधिज्ञानेन सहव गमनं भवति, केषाञ्चित्तु अवधिज्ञानं परित्यज्यत्र गमनं भवति, अतस्तेषां त्रीणि वा, द्वे वा जाने भवतः, इत्यत्यिञ्चोंमें जाता है उस समय इसके मतिज्ञान और श्रुतज्ञान ये दो ज्ञान होते हैं । तथा मिथ्याष्टिजीव विभंगज्ञानके नष्ट होजाने परही तियं चगतिमें जाता है । इस कारण इसको दो अज्ञान कहे गये हैं। एक मत्यज्ञान और दूसरा श्रुताज्ञान । अब गौतमस्वामी प्रभुसे ऐसा पूछते हैं 'मणुस्सगइयाणं भंते ! जीवा किं नाणी अन्नाणी' हे भदन्त ! जो मनुष्यगतिक होते हैं ऐसे जीव क्या ज्ञानी होते हैं या अज्ञानी होते हैं ? इसके उत्तरमें प्रभु कहते हैं 'गोयमा तिन्लि नाणाई भयणाए' दो अन्नाणाइ नियमा' हे गौतम ! मनुष्यगतिकजीवोंमें जोज्ञानी है वे कितनेक जीवतो तीर्थ करकी तरह अवधिज्ञानके साथ ही मनुष्यगतिमें जाते हैं और कितनेकजीव अवधिज्ञानको छोडकर मनुष्यगतिमें जाते हैं इसलिये ऐसे जीवांके तीन ज्ञान और दो ज्ञानवाले कहे गये हैं । तथा તથા મિથ્યાદ્રષ્ટિજીવ વિભાગજ્ઞાન નષ્ટ થયા પછી જ તિર્યંચગતિમાં જાય છે તે કારણે तमनाभा मत्यवान भने श्रुत मशान मे मे अज्ञान हेता के प्रश्न- 'मणुस्स गइयाणं भंते जीवा किं नाणी अन्नाणी' हे भगवन ! मनुष्यगति4 ज्ञानी होय छ । मज्ञानी.? 6- 'गोयमा' 'तिन्नि नाणाई भयणाए दो अन्नाणाई नियमा' હે ગૌતમ ! મનુષ્યગતિક જીવમાં જે જ્ઞાની હોય છે તેમાંના કેટલાક તે તિર્યકરની માફક અવધિજ્ઞાનની સાથે જ મનુષ્યગતિમાં જાય છે અને કેટલાક જીવ અવધિજ્ઞાન ત્યજીને મનુષ્યગતિમા જાય છે. એથી જ આ જેમાં ત્રણ જ્ઞાન અને બે જ્ઞાન કહેવાયેલાં છે અને
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy