SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श. ८ उ. २ सू. ५ ज्ञानभेद निरूपणम् भिप्रायेणाह - ' त्रीणि ज्ञानानि भजनयेति' किन्तु मनुष्यभवे उत्पत्तुकामानामज्ञानिनां तु विज्ञाने प्रभ्रष्टे सत्येव तत्रोत्पत्तिर्भवति अतस्तेषां हे अज्ञाने मत्यज्ञानश्रुताज्ञानलक्षणे नियमतो भवत इत्यभिप्रायेणाह - 'द्वे अज्ञाने नियमात् इति, गौतमः पृच्छति - हे भदन्त ! देवगतिकाः खलु जीवाः किं ज्ञानिनः ? किंवा अज्ञानिनेा भवन्ति ? इति प्रश्नः स्वयमूहनीयः, भगवान् उत्तरमाह - 'देवगड्या जहा निरयगइया' हे गौतम ! देवगतिकाः देवभवगामिनो जीवा यथा निरयगतिकाः ज्ञानिनेाऽज्ञानिनचोक्तास्तथा वक्तव्याः, तत्र देवभवगामिनामपि ज्ञानिनां 'भवप्रत्ययस्यावधिज्ञानस्य देवायुः प्रथमसमये एवोत्पादात् श्रीणि ज्ञानानि नियमतो भवन्ति, त्रीणि अज्ञानानि तु पूर्वोक्तानि भजनया बोध्यानि उक्तयुक्तेः, अज्ञानिनामसंज्ञिनां द्वे अज्ञाने, अपर्याप्तत्वे विभङ्गाभावात्, संज्ञिनां तु त्रीणि अज्ञानानि भवप्रत्ययविभङ्गस्य सद्भावाद ! गौतमः पृच्छति - 'सिद्धगडया णं संते ! जीवा किं नाणी, अन्नाणी' हे भदन्त ! सिद्धगतिकाः सिद्धिगामिनः खलु जीवाः किं ज्ञानिनः, किवा अज्ञानिनो भवन्ति ? भगवानाह - 'जहा - सिद्धा' १, हे गौतम! यथा सिद्धाः केवलज्ञानिनेो भवन्ति तथा सिद्धगनिका अपि केवलज्ञानिन जो आज़नी हैं, वे विभंगज्ञानके नष्ट होने पर ही मनुष्यगति में उत्पन्न होते हैं इसलिये ऐसे जीवोंके अवश्य ही दो मत्यज्ञान और श्रुताज्ञान होते कहे गये हैं । अब गौतमम्वासी प्रभु ऐसा पूछते हैं कि 'हे भदन्त ! जो जीव देवगतिक होते हैं वे क्या ज्ञानी होते हैं, या अज्ञानी होते हैं इसके उत्तर में प्रभु कहते हैं हे गौतम! देवगतिकजीव निरयगतिककी तरह ज्ञानी अज्ञानी दोनो प्रकार के होते हैं अब गौतमस्वामी प्रभुसे ऐसा पूछते हैं 'सिद्गइयाणं भंते । जीवा किनाणी अन्नाणी' हे भदन्त ! जो जीन सिद्धगतिक हैं वे क्या ज्ञानी होते हैं या अज्ञानी होते हैं ? इसके उत्तर में प्रभु कहते हैं 'जहा सिद्धा' हे , गौतम ! जिस प्रकार से सिद्ध केवलज्ञानसे ज्ञानी होते हैं उसी प्रकार से ३६९ જે અજ્ઞાની છે તે વિભગજ્ઞાનને નાશ થવાથી જ મનુષ્યગતિમા ઉત્પન્ન થાય છે. તેથી આવા વામા અવશ્ય મત્યજ્ઞાન અને શ્રુતાજ્ઞાન એમ બે અજ્ઞાન રહેલાં છે તેમ જણાવ્યુ છે હવે ગૌતમ સ્વામી પ્રભુને પૂછે છે કે હે ભગવાન! જે જીવ દેવગતિક હાય છે તે शु નાની હાય છે કે અજ્ઞાની ? તેના ઉત્તરમા પ્રભુ કહે છે કે હે ગૌતમ ! દેવગતિક જીવ નિયગતિક જીવેાનો માફક જ જ્ઞાની અને અજ્ઞાની એમ બન્ને પ્રકારના કહેવાય છે. अ - 'सिद्धगइयाणं भंते जीवा किं नाणी अन्नाणी' हे लहन्त ! कुन सिद्ध અતિક હોય છે તે શુ નાની હાય છે કે અજ્ઞાની ? ઉ ८ जहा सिद्धा ' હે ગૌતમ !
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy