SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ ३४२ भगवतीस्त्रो रन्नाह-एवम् उक्तरीत्या तेषां त्रीणि ज्ञानानि त्रीणि अज्ञानानि च भजनया भवन्ति, केचन पञ्चेन्द्रियतिर्यग्योनिकाः मत्यज्ञानिनः ताज्ञानिनः, केचन मत्यज्ञानिनः, श्रुताज्ञानिनः, अवध्यज्ञानरूप,विभङ्गज्ञानिनश्चेत्यर्थः । 'मणुम्सा जहा जीवा तहेव पंच नाणाणि, तिन्नि अन्नाणाणि भयणाए' मनुष्याः यथा समुच्चयजीवाः प्रतिपादितास्तथैव तेषां पञ्चज्ञानानि, त्रीणि अज्ञानानि च जनया विज्ञेयानि तथाच केचन मनुष्याः विज्ञानिनः, केचन त्रिज्ञानिनः, केचन चतुर्जानिनः, केचन एकज्ञानिनो भवन्ति, तत्र द्विज्ञानिना मतिश्रुतज्ञानिनः, त्रिज्ञानिनो मतिश्रुतावधिज्ञानिनः, अथवा मतिश्रुतमनःपर्यवज्ञानिनः, चतुर्ज्ञानिनो मतिश्रुतावधिमनः तिर्य चोंमें भजना जानना चाहिये । दो ज्ञानियोंमें मतिज्ञानी और श्रुतज्ञानी तथा तीन ज्ञानीयोंमें भतिज्ञानी, श्रुतज्ञानी और अवधिज्ञानी होते हैं । दो अज्ञानियोंमें मत्यज्ञानी, अताज्ञोनी और तीन अज्ञानियोंमें मत्यज्ञानी, चैताज्ञानी और विभंगज्ञानी होते हैं । 'मणुस्सा जहा जीवा तहेव पंच नाणाणि, तिन्नि अण्णाणाणि भयणाए' जिस तरहसे समुच्चय-सामान्य जीव कहे गये हैं उसी तरहसे मनुष्य भी पांचज्ञानवाले और तीन अज्ञानवाले भजनासे जानना चाहिये। तथा च कितनेक मनुष्य दो ज्ञानवाले होते हैं, कितनेक मनुष्य तीनज्ञान वाले होते हैं, कितनेक मनुष्य चारज्ञानवाले होते हैं और कितनेक मनुष्य केवल एकज्ञानकेवलज्ञानवाले होते हैं। दो ज्ञानवालोंमें मतिज्ञान श्रुतज्ञानवाले होते हैं । तीनज्ञानवालोंमें मतिज्ञान, श्रुतज्ञान और अवधिज्ञानवाले या मतिज्ञान श्रुतज्ञान और मनःपर्यवज्ञानवाले होते हैं । તથા ત્રણમાં મતિજ્ઞાની, શ્રુતજ્ઞાની અને અવધિજ્ઞાની હોય છે. બે અજ્ઞાનીઓમાં મત્યજ્ઞાની, શ્રુતજ્ઞાની અને ત્રણ અજ્ઞાનીઓમાં મત્યજ્ઞાન, શ્રુતજ્ઞાન અને અવધિઅજ્ઞાનરૂપ વિલંગાની डाय छे. "मणुस्सा जहा जीवा तहेव पंचनाणाणि तिन्नी अन्नाणाणि भयणाए' જે રીતે સામાન્ય જીવ કહેલ છે તે રીતે મનુષ્ય પણ પાંચ જ્ઞાનવાળા અને ત્રણ અજ્ઞાનવાળા ભજનાથી સમજવા. તેમાં કેટલાક મનુષ્ય બે જ્ઞાનવાળા હોય છે કેટલાક ત્રણ જ્ઞાનવાળા અને કેટલાક ચાર જ્ઞાનવાળા હોય છે અને કેટલાક મનુષ્ય ફકત કેવળજ્ઞાનવાળા હોય છે. બે જ્ઞાનવાળા– તે મતિજ્ઞાન અને શ્રુતજ્ઞાનવાળા હોય છે. ત્રણ જ્ઞાનવાળાઓમાં મતિજ્ઞાન, શ્રુતજ્ઞાન અને અવધિજ્ઞાનવાળા હોય છે. અગર મતિજ્ઞાન, શ્રુતજ્ઞાન અને મન:પર્યવજ્ઞાનવાલા હાય છે. ચાર જ્ઞાનવાળાઓમાં મતિજ્ઞાન, શ્રુતજ્ઞાન,
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy