SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ पमेयचन्द्रिका टीका श.८ उ.२ सू.५ ज्ञानभेदनिरूपणम् पर्यवज्ञानिनो भवन्ति, एकज्ञानिनः केवलज्ञानिनो भवन्ति, एवं व्यज्ञानिना मनुष्याः केचन द्वयज्ञानिनः, केचन व्यज्ञानिनो भवन्ति, तत्र द्वन्यज्ञानिना मत्यज्ञानिनः श्रुताज्ञानिनः, त्र्यज्ञानिनस्तु मत्यज्ञानिनः, श्रुताज्ञानिनः विभङ्गशानिनश्च भवन्ति, इत्यभिमायः, "वाणमंतरा जहा नेरइया' वानव्यन्तराः पिशाचभूत-यक्ष-राक्षस किन्नर-किपुरिस महोरग-गन्धर्वा अष्टौ देवाः यथा नैरयिकाः प्रति. पादितास्तथैवावसेयाः, तथाच नैरयिकवत् वानव्यन्तरा अपि नियमात् त्रिज्ञानिनः, भजनया च व्यज्ञानिनो भवन्ति, केचन द्वधज्ञानिनः, केचन व्यज्ञानिन इत्यर्थः जोइसियवेमाणियाणं तिनि नाणा, तिन्नि अन्नाणा नियमा' ज्योतिपिकवैमानिकाना नियमात् त्रीणि ज्ञानानि भवन्ति, त्रीणि अज्ञानानि नियमतो भवचारज्ञानवालोंमें मतिज्ञान, श्रतज्ञान, अवधिज्ञान और मनःपर्यवज्ञानवाले होते हैं और एकज्ञानवालोंमें सिर्फ केवलज्ञानवाले होते हैं। इसी तरहसे कितनेक मनुष्य दो अज्ञानवाले होते हैं और कितनेक मनुष्य तीन अज्ञानवाले होते हैं। दो अज्ञानवालोंमें मत्यज्ञानी और श्रुताजानी होते हैं और तीन अज्ञानवालोंमें मत्यज्ञानी श्रुताज्ञानी और विभंगज्ञानी होते हैं । 'वाणमंतरा जहा नेरड्या' वानव्यन्तरपिशाच, भूत, राक्षस, किन्नर, किंपुरुष, महोरग, गंधर्व ये आठ जिस तरहसे नैरथिक जीचौका कथन किया गया है ज्ञानी और अज्ञानीको लेकर उसी तरहसे तीनज्ञानवाले और भजनासे तीन अज्ञानवाले होते हैं ऐसा जानना चाहिये । अर्थात् कितनेक वानव्यन्तर दो अज्ञानवाले होते हैं और कितनेक वानव्यन्तरदेव तीन अज्ञानवाले होते हैं । 'जोसियवेसाणिया णं तिन्नि नाणा तिम्नि अनाणा नियमा' ज्योतिषिकदेव और वैमानिकदेव नियमसे तीनज्ञानवाले और नियमसे तीन अज्ञानवाले होते हैं । तथाच અવધિજ્ઞાન અને મનઃ પર્યવ જ્ઞાનવાળા હોય છે એક જ્ઞાનવાળામાં ફક્ત કેવળજ્ઞાનવાળા હોય છે. એ જ રીતે કેટલાક મનુષ્ય મયજ્ઞાની અને શ્રુતજ્ઞાની એમ બે અજ્ઞાનવાળા, અને કેટલાક મનુષ્ય મયજ્ઞાની શ્રુતઅજ્ઞાની અને વિર્ભાગજ્ઞાની એ ત્રણ અજ્ઞાનવાળા હેય छ. 'वाणमंतरा जहा नेरइया' वानव्यतर, पिशाय, भूत, राक्षस, इन्नर, पुरुष, મહેરગ, ગધવ એ આઠ જે રીતે નૈરયિક જીવનું કથન કરેલ છે એ જ રીતે ત્રણ જ્ઞાનવાળા અને ભજનાથી ત્રણ એજ્ઞાનવાળા હોય છે. અર્થાત– કેટલાક વાનયંતર બે अज्ञानालेय छ भने ४ वानव्य तर म सज्ञानपाणा हाय छे. जोदेखिय वेमाणिया णं तिन्नि नाणा तिन्नि अभाणा नियमान्यतिषिमने मानि । નિયમથી ત્રણ જ્ઞાનવાળા અને ત્રણ અજ્ઞાનવાળાં કહ્યાં છે. તેમજ ચંદ્રાદિક તિષિકદેવ
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy