SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ अमेयचन्द्रिका टीका श.८ उ.२ सू.३ धर्मास्तिकायादेवुविज्ञेयत्वनिरूपणम् ३०७ च अवध्यादिविशिष्टज्ञानरहितश्छद्मस्थो धर्मास्तिकायादिदशवस्तूनि प्रत्यक्षरूपेण न जानाति इति फलितम्, तानेव प्राह- ‘त जहा-मस्थिकायं १, अधम्मत्थिकायं २, आगासस्थिकायं ३, जीव असरीरपडिवद्ध ४, परमाणुपोग्गलं ५, सदं ६, गंधं ७, वात८, तद्यथा - धर्मास्तिकायं, सर्वभावेन छद्मस्थो न जानाति न पश्यति, एवम्-अधर्मास्तिकायम्, आकाशास्तिकायम् अशरीरप्रतिवद्धम् - शरीरप्रतिवन्धरहित देहविमुक्त सिद्धमित्यर्थः जीवं छदमस्थो न जानाति न पश्यति इति पूर्वेणान्वयः, तथैव छद्मस्थः परमाणुपुद्गलम् उपलक्षणत्वात् द्वयणुकादिकमपि न जानाति न पश्यति, एवं शब्द, गन्ध, वातं वायुं चाऽपि छद्मस्थो जनो न जानाति न पश्यति, एवम् 'अयं जिणे भविस्सह वा न वा भविम्सइ ९' अयं-प्रत्यक्षरूपः कोऽपि प्राणी जिनो अनंतपर्यायों सहित नहीं जानता है। प्रत्येक पदार्थको उनकी अनन्त पर्यायो सहित जाननेवाला एक केवलज्ञानी ही है। इसलिये 'सर्वभाव' पदको अर्थ 'चाक्षुषप्रत्यक्ष ' ऐसा ही करना चाहिये इससे अवध्यादिविशिष्टज्ञानरहित छद्मस्थ धर्मास्तिकायादिक १० वस्तुओंको प्रत्यक्ष रूपसे न जान सकता है और न देख सकता है। छद्मस्थ जिन १० वस्तुओंको साक्षात्रूपसे नहीं जान देख सकता है उन्हे ही सूत्रकार नामनिर्देशपूर्वक प्रकट करते हैं 'धम्मस्थिकायं १, अधम्मत्थिकायं २, आगासस्थिकायं ३, जीवं असरीरपडिबद्ध ४, परमाणुपोग्गलं ५, सदं ६, गधं ७, वातं ८, अय जिणे भविस्सह, वा नवा भविस्सड ९, अयं सव्व दुक्खाणं अंतं करिस्सइ वा, न वा, करिस्सइ १०' धर्मास्तिकाय १, अधर्मास्तिकाय २, आकाशास्तिकाय ३, मुक्तजीव ४, परमाणुपुदगल ५, અવશ્ય જાણે છે પણ તેને તે તેની સંપૂર્ણ અનંત પ સહિત જાણતા નથી પ્રત્યેક પદાર્થને તેની અન ત પર્યાયે સહિત જાણવાવાળા એક કેવળજ્ઞાની જ છે, એટલે 'सर्वभाव' पहने। मथ याक्षुष-प्रत्यक्ष-सवा ४ नये मेथी सध्या विशेष જ્ઞાનરહિત છદ્મસ્થ ધર્માસ્તિકાયાદિક દશ વસ્તુઓને પ્રત્યક્ષરૂપથી જાણી શકતા નથી અને દેખી પણ શકતા નથી. છદ્મસ્થ જે દશ વસ્તુઓને સાક્ષાતરૂપથી જાણું કે જોઈ शता नया तेने सूत्रा२ नामनिष पूर्व हुवे मताव छ 'धस्मत्थिकायं १. 'अधम्मत्थिकायं २, आगासत्थिकायं ३, जीवं असरीरपडिबद्धम् ४, परमाणु पोग्गल ५, सदं ६, गंधं ७, वातं ८, अयंजिणे भविस्सड नवा भविस्सइ ९, अयं सच दुक्खाणं अंत करिस्सइ वानवा करिस्सइ १०१ पारिताय १, अधर्माસ્તિકાય ૨, આકાશારિતકાય ૩, મુકતજીવ ૪, પરમાણુ પુદગલ ૫, શબ્દ ૬, ગંધ છે,
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy