SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे त्रैकालिकत्वज्ञापनार्थश्च त्रिकालनिर्देशो वोध्यः । गौतमः पृच्छति - ' म ढुक्कजाइआसीविसपुच्छा ?' हे भदन्त ! मण्डूकजात्याशीविषपृच्छा - मण्डूकजात्याशी विषस्य कियत् विषयव्यापनसामर्थ्यं वर्तते इति प्रश्नः । भगवानाह - 'गोयमा ! पभू णं मंडूक्क । इसीविसे भरहष्यमाणमेतं वौदिं विसेणं विसपरिगयं, सेसं त चैव जाव करेस्सति वा' हे गौतम ! मण्डूकजात्याशीविषो भरतप्रमाणमात्रां भरतं भरतक्षेत्रलक्षणं प्रमाणं मात्रा इयत्ता यस्यास्ताम् तनुं शरीरस् विषेण स्वदंष्ट्राजन्येन करणभूतेन विषपरिगतां विषत्वमाप्तां शेषं तदेव यावत् - विकसन्तीं स्वेन व्याप्यमानां कर्तुं प्रभुः समर्थः किन्तु तद् विषस्य विषयमात्रमेतत् प्रतिपादितम् नतु कदाचित् स्वसम्पत्या भरतक्षे प्रमाणतनु संप्राप्तिद्वारेण तनुं विषव्याप्ताम् अकार्षुः कुर्वन्ति, करिष्यन्ति वा २ ' एवं उरगजाड़होता है अर्थात् वृश्चिक आदिकोंका सदा ही सद्भाव बना रहता है किसी भी कालमें इनका असद्भाव नहीं हो पाता है इस बातको सूचित करनेके लिये यहां त्रिकालका निर्देश किया गया है । अब गौतमस्वामी प्रभुसे ऐसा पूछते हैं 'मंडुक्कजाइ आसीविलपुच्छा' हे भदन्त । जो मंडूकजातिके आशीविष हैं उनके विषमें अपने द्वारा कितने बडे शरीरको व्याप्त करनेका सामर्थ्य है ? अर्थात् मंडूकजातिके आशीविषोंका विष कितनेवडे शरीरको अपने विषसे व्याप्त कर सकता है ? इस प्रश्न के उत्तरसे प्रभु कहते हैं 'गोयमा ' हे गौतम! 'भूप णं मंडुकजाइ आसीविसे भरह पमाणमेत्त बोदिं विसेणं विसपरिगयं, सेसं तं चेच जाव करेस्संति वा मंडूक जातिके आशीविष अपने विपके द्वारा भरतक्षेत्र प्रमाणमात्र शरीर को व्याप्त कर सकते हैं । 'बाकी और सब कथन पहिले जैसा यहां અર્થાત્ વૃશ્રિક આદિને હમેશાં સદ્ભાવજ રહે છે. કોઇપણ કાળમાં તેમને અસદ્ભાવ હોતા જ નથી. એ ખતાવવા,– સુચિત કરવા માટે અહી આ ત્રણે કાળના નિર્દેશ કરેલ છે હવે ગૌતમ સ્વામી મહૂક (દેડકા) જાતિ આશીવિશ્વ સમધમાં પ્રશ્ન ४२तां ठडे छेडे 'मंडुक जाइ आसीविसं पुच्छा ' हे भगवन् । ? भडू लतिना (દેડકા) આશીવિષ છે તેના વિષમાં કેટલા મેાટા શરીરમા પ્રવેશ કરવાનું સામા` છે. અર્થાત્ મ હૂક જાતિ (દેડકા) ના આશીવિષાનું ઝેર કેટલા મેાટા શરીરને घोताना जेरथी व्याप्त ४री श छे. उत्तर - 'गोयमा' हे गौतम | 'पभूणं मंडुकजाइ आसीविसे भरहप्पमाणमेतं वौदिं विसेणं विसपरिगयं सेस तं चैव जाव करेस्संति वा મહૂક (દેડકા) જાતિના આશીવિષ પેાતાના ઝેરથી ભરતક્ષેત્ર પ્રમાણુ - માત્ર શરીરને વ્યાપ્ત કરી શકે છે. બાકીનું તમામ કથન પહેલાં કહ્યા પ્રમાણે જ , २७८ $
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy