SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श. ६ उ. ७ . ३ उपमेय कालस्वरूपनिरूपणम् ७१ रेणुः ऊर्ध्वरेणुः इति वा उच्यते ? ' तसरेणु इवा' 'त्रसरेणुः' इति वा उच्यते, त्रस्यति पौरस्त्यादिवायु प्रेरितः सन् यो रेणुः गच्छति स त्रसरेणुरित्युच्यते इत्यर्थः, 'रहरेणु इवा' रथरेणुः इति वा, रथंगमनेनोत्खातो रेणुः रथरेणुरित्युच्यते, 'वालग्गा इवा' वालाग्रम् केशाग्रभाग इति वा उच्यते, ' लिक्खा इवा' 'लिक्षा' इति वा उच्यते 'जूया इवा' यूका इति वा उच्यते, 'जवमज्झे इवा' यवमध्यम् इति वा उच्यते, 'अंगुले इवा' अंगुलमिति प्रमाणविशेषरूपत्वेन व्यवह्रियते । यद्यपि एते च उत्भ्लक्ष्ण श्लक्ष्णिकादयोऽअंगुलान्ता दश वा, उड्ढरेणुइ वा, तसरेणुइ वा रहरेणुइ वा, बालगाइ वा लिक्खाइ वा, जूयाह वा, जवमज्झेह वा, अंगुलेइ वा' यह श्लक्ष्णलक्ष्णिकारूप प्रमाण उत् लक्ष्णलक्ष्णिका की अपेक्षा आठ गुना होता है तथा उर्ध्वरेणु प्रमाणकी अपेक्षा आठवां भागरूप होता है इसलिये इसे लक्ष्णलक्ष्णिका कहा है उर्ध्वरेणु ऊँचे नीचे और तिरछे चलनेरूप धर्म से जो उपलभ्य होती है ऐसी जो रेणु है वह उर्ध्वरेणु है स रेणु पुरवाई आदि हवा - पूर्वदिशा आदिकी हवा से जो रेणु त्रसगति करती है वह त्रसरेणु है, रथरेणु रथकी गतिसे उखडकर जो रेणु उडती है वह रथरेणु है, बालाग्र केशके अग्रभागका नाम बालाग्र है लिक्षाजू जिससे उत्पन्न होता है उसका नाम लिक्षा लीख है । जूं प्रसिद्ध है यवमध्य जौंका मध्यभाग यवमध्य है । तथा अंगुल ये सब प्रमाण विशेष हैं । यद्यपि ये सब उत्श्लक्ष्णश्लक्ष्णिका से लेकर अंगुल वालग्गाइ वा लिक्खाइ वा, ज्याइ वा, जवमज्जेइ वा, अंगुलेइ वा ' આ શ્લઙ્ગલક્ષ્ણિકા રૂપ પ્રમાણુ ઉત શ્ર્લષ્ણુલક્ષુિકા કરતાં આઠગણુ છે, અને -વરણ પ્રમાણુના આઠમા ભાગ જેટલું હેાય છે, તે કારણે તેને લક્ષ્× લઙ્ગિા કહેલ છે. ‘ઉ રેણુ’ એટલે ઊ’ચે, નીચે અને તિરછી ગતિ કરનારી રજ ‘ત્રસરેણુ' એટલે પૂ`દિશા આદિના પવનથી જે રહ્યુ (રજ) ત્રસતિ કરે છે, ते रेलुने 'सरे' हे छे. થરેણુ' રથ ચાલતા હાય ત્યારે જમીનમાંથી ઉખડીને ने २४ ઊડે તેને રથરેણુ કહે છે. ‘ખાલાગ્ર' કેશ (વાળ)ના અગ્રભાગને કેશાગ્ર અથવા બાલાગ્ર કહે છે. ‘લિક્ષા’ જેમાંથી જ ઉત્પન્ન થાય છે એવા જંતુને લિક્ષા (લીખ) કહે છે, ‘જા' માથાના વાળમા ઉત્પન્ન થનાર જંતુ વમધ્ય' એટલે જવના મધ્ય ભાગ ‘આંગળ’ આંગળી અથવા એક ઇંચ જેટલું માપ આ બધાં પ્રમાણવિશેષ છે. જોકે ઉત્લક્ષ્ય લક્ષ્યિકાથી
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy