SearchBrowseAboutContactDonate
Page Preview
Page 838
Loading...
Download File
Download File
Page Text
________________ - ___ भगवतीमत्र दायिन् ! तत् नूनं निश्चितं खलु युष्माकं='शैलोदायी, शैवालोदायी, उदयः, नामोदयः, नर्मोदयः, अन्यपालकः, शैलपालकः, शङ्खपालकः, सुहस्ती, गाथापतिः, इत्येतेषां मित्राणाम् अन्यदा = एकदा कदाचित् अद्य एकस्मिन् समये सहितानां - सहस्थितानाम् एकतः समुपागतानाम् = स्वस्वस्थानेभ्यः समागतानां, सनिविष्टानाम् = समूहतया स्थितानां तथैव पूर्ववदेव यावत्संनिपण्णानाम् सम्यक्तेयोपविष्टानाम् 'अयमेयारूवे ' इत्यारभ्य 'रूविकायं अजीवकायं पण्णवेइ' इति पर्यन्तः पाठः संग्राह्यः । 'से कहमेयं मन्ने एवं ? तत् कथमेतत् मन्ये एवम् ? कथमेतत् ज्ञातपुत्रप्रतिपादितम् अस्तिकाय स्वरूपम् एवं यथोक्तरूपं मन्ये ? इत्येवं कथयतां युष्माकम्, अयमेतद्रूपो मिथः कथासमुल्लापः यः अस्तिकायविषयको वार्तालापः समुत्पन्नः, ‘से गुणं कालोदाई ? अद्वे समटे ?' हे कालोदायिन् ! स नूनं निश्चितम् अर्थः अस्तिकायहे कालोदायिन् ! तुम 'शैलोदायी, शैवालोदायी, उद्दय, नर्मोदय, अन्यपालक, शैलपालक, शङ्खपालक, नामोदय, सुहस्ती, और गाथापति' सब इन मित्रों का जो कि अपने २ स्थानसे आकर एकत्र उपस्थित हुए थे और समूह रूप में आनन्दोल्लास के साथ मिलकर बैठे हुए थे किसी एक समय 'अयमेयारूवे मिहोकहा समुल्लावे समुपजित्था' यह इस प्रकार का अस्तिकायविषयक वार्तालाप हुआ था। 'अयमेयारूवे' यहां से लेकर 'विकायं अजीवकार्य पण्णवेइ' यहां तक का पाठ यहां पर ग्रहण करना चाहिये । 'से कहमेय मन्ने एवं' अतः ज्ञातपुत्र प्रतिपादित अस्तिकाय का स्वरूप - ऐसा कैसे माने इस प्रकार कहने वाले आप लोगों का यह इसरूप अस्तिकाविषयक वार्तालाप हुआ था। ‘से गूणं कालोदाई ? अटे अध्य, नाभाय, न त्य, मान्यपाल, शैलपास, शमा , सुरती मने गायापति' વગેરે મિત્રે, એક દિવસ જ્યારે પિતપતાને સ્થાનેથી આવીને સમૂહરૂપે એકત્ર થઈને सानोमास पू' मेसीन पातयात ४२ता हुता, त्यारे 'अयमेयारूवे मिहो कहा समुल्लावे समुपज्जित्था' तमारी ये मस्तिशायना विषयमा प्ररने वाला यया तो 'अयमेयारूवे' था २३ रीने 'विकायं अजीवकाय पण्णवेइ' मा સુધીનો પાઠ આ વાર્તાલાપનું કથન કરવા માટે ગ્રહણ કરે તમે એવું કહેલું કે 'से कहमेय मन्ने एव' ज्ञातपुत्र मडावीर द्वारा प्रतिपाति मस्तियनु સ્વરૂપ કેવી રીતે માની શકાય ? આપ લેકેની વચ્ચે અસ્તિકાયના વિષયમાં આ भारत पातfen५ थयो ता. 'से प्रण कालोदाई! अटे समटे?? Branatil!
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy