SearchBrowseAboutContactDonate
Page Preview
Page 837
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श. ७ उ. १० . २ कालोदायिप्रवोध निरूपणम् ८०५ टीका- 'तेणं कालेणं तेणं समएणं समणे भगवं महावीरे महाकहापडवन्ने या विहोत्था' तस्मिन् काले, तस्मिन् समये खलु श्रमणो भगवान् महावीरः महाकथाप्रतिपन्नः महाकथा = प्रबन्धरूपेण धर्मकथा तां प्रतिपन्नः प्राप्तः श्रावकाणां कथामवन्धेन धर्मोपदेशे संलग्नश्वापि अभवत एतदवसरे 'कालोदाई यतं देस हवं आगए ' कालोदायी च तं देशं महावीराधिष्ठितं प्रदेशम् शीघ्रमागतः, 'कालोदाइ - ति कालोदाई एवं वयासी - 'हे कालोदायिन् !' इति संबोध्य श्रमणो भगवान् महावीर : कालोदायिनम् एवं वक्ष्यमाणप्रकारेण अवादीद' से नृणं तुम्हाणं कालोदाई ! अन्नया काइ एगयओ सहियाणं समुवागयाणं, संनिविद्वाणं, तदेव जाव - ' हे कालो समणे भगवं महावीरे टीकार्थ- कालोदायी प्रवुद्ध हुआ और उसने प्रव्रज्या धारणकी इस बातको निरूपण करनेके लिये सूत्रकारने 'तेणं कालेणं' इत्यादि सूत्र कहा है 'तेणं कालेणं तेणं समएणं समणे भगवं महावीरे महाकापडिने यानि होत्था' उसकाल और उस समय में श्रमण भगवान् महावीर प्रबन्धरूप से धर्मकथा कर रहे थे अर्थात् परिषदको धर्म कथाके प्रबन्ध द्वारा धर्मोपदेश करने में लगे हुए थे इसी अवसर पर 'कालोदाईय तं देस हव्वं आगए ' कालोदायी उस स्थान पर महावीर प्रभु विराजे थे उस प्रदेश में शीघ्र आ गया 'कालोदाइ' त्ति समणे भगवं महावीरे कालोदाई एव वयासी' हे कालोदायिन् ! ऐसा संबोधन करके उन कालोदायीसे इस प्रकार कहा ' से नृणं तुम्हाणं कालोदाई ! अन्नया कयाइ एगयओ सहियाणं समुवागयाणं संनिविद्वाणं तहेव जाव' ખરાખર ટીકા- કાલેાદાયી પ્રબુદ્ધ થયા અને તેણે પ્રત્રજ્યા ધારણુ કરી, આ વાતનુ सूत्रार या सूत्र द्वारा निश्णु रे - 'ते' काळेण तेण समएण समणे भगव महावीरे महाकापडिवन्ने यावि होत्था' ते आणे याने ते सभये श्रम ભગવાન મહાવીર શ્રાવકાને ક્થાના પ્રમન્ત દ્વારા ધર્મપદેશ દેવામાં પ્રવૃત્ત હતા मेन अवसरे (कालोदाई य त देस हव्वं आगए) असहायी ते स्थाने - नया મહાવીર પ્રભુ વિરાજમાન હતા ત્યાં- ઘણી જ ત્વરાથી આવી પહોંચ્યા. 'कालोदाइ ' 'हे असोहाथी !' 'त्ति समणे भगवं महावीरे कालोदाई एवं वयासी' मेवं समधिन કરીને, શ્રમણ ભગવાન મહાવીરે તે કાલેાદાયીને આ પ્રમાણે કહ્યું 6 'से णूणं तुम्हाण कालोदाई ! अम्नया कयाई एगयओ सहियाणं समुत्रागयाणं संनिविद्वाणं तहेव जाव' हे लोहाथी ! तभे 'शेसेोहाथी, शैवासाियी,
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy