SearchBrowseAboutContactDonate
Page Preview
Page 762
Loading...
Download File
Download File
Page Text
________________ संग्रामे कदाचित् राजाभिवयन चिहरति । भगवतीमत्रे आसीत् वर्णकः, तत्र खलु वैशाल्यां नगर्यां वरुणो नाम नागनप्तकः परिवसति, आढयः यावत्-अपरिभूतः, श्रमणोपासकः, अभिगतजीवाजीवः, यावत्-प्रतिलाभयन् पष्टं पष्ठेन अनिक्षिप्तेन तपःकर्मणा आत्मानं भावयन् विहरति । ततः खलु स वरुणो नागनप्तकः अन्यदा कदाचित् राजाभियोगेन, गणाभियोगेन, वलाभियोगेन रथमुसले संग्रामे आज्ञप्तः सन् पष्ठभक्तकः अष्टमप्ररूपणा करता ह-हे गौतम ! वह इस तरहसे कि उसकाल और उस समयमें वैशाली नामकी एक नगरी थी (वण्णओ) वर्णन (तत्थणं वेसालीए णयरीए वरुणे नामे नागनत्तुए परिवसह, अढे जाव अपरिभूए समणोवासए, अभिगयजीवाजीवे, जाव पडिलाभेमाणे टुं छटेणं अणिक्खित्तेणं तवोकम्मेणं अप्पाणं भावमाणे विहरइ) उस वैशाली नगरीमें वरुण नामका नागपौत्र रहता था यह धनवान् था यावत् इसका कोई भी पराभव नहीं कर सकता था ऐसा समर्थ था। श्रमणजनोंका उपासक था जीव और अजीवतत्त्वके स्वरूपका ज्ञाता था यावत् आहार पान आदि द्वारा मुनिजनों का सत्कार करता हुआ वह निरन्तर छ? छ? तपस्या से अपनी आत्माको वासित करता रहता था (तए णं से वरुणे णागणतुए अनया कयाइं रायाभिओगे णं, गणाभिओगेणं, बलाभिओगेणं रहमुसले संगामे आणत्ते समाणे छ?भत्तिए अट्ठमभत्तं अणुवट्टेइ) एक दिनकी बात है कि वह वरुण नागपौत्र राजाके आग्रह से, गणके आग्रहसे, घलके आग्रहसे रथ છે, ગૌતમ! તે કાળે અને તે સમયે વૈશાલી નામની એક નગરી હતી. (वण्णओ) तेनु वान पाना प्रभारी सभाj (तत्थणं वेसालीए णयरीए वरुणे नामं नागनत्तुए परिवसइ, अढे जाव अपरिभूए समणोवासए, अभिगयजीवाजीवे, जाव पडिलाभेमाणे छटुं छठेणं अणिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणे विहरड) ते शाली नगरमा १२६५ नामनी नागपात्र रहेता डा. તે ધન, ધાન્ય આથિી સ પન્ન હતું, અને તે એ સમર્થ હો કે કઈ પણ તેને પરાભવ કરી શકતું નહીં. તે શ્રમણને ઉપાસક હતું અને જીવ–અજીવના સ્વરૂપને જાણકાર હતું તે આહારપાણ આદિ દ્વારા મૂનિજને સત્કાર કરતો હતો, અને નિરન્તર છઠ્ઠને પારણે છઠ્ઠની તપસ્યા કરીને પિતાના આત્માને ભાવિત કરતા હતા. (तएणं से वरुणे णागणनुए अन्नया कयाइं रायाभिओगेणं, गणाभिओगेणं वलाभिओगेणं, रहमुसले संगामे आणत्ते समाणे छट्टभत्तिए अट्ठमभत्त अणुवढेइ) હવે એવું બન્યું કે તે નાગપત્ર વરુણે, રાજાના આગ્રહથી, ગણુના આગ્રહથી
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy