SearchBrowseAboutContactDonate
Page Preview
Page 763
Loading...
Download File
Download File
Page Text
________________ प्रमेय चन्द्रिका टीका श. ७ उ. ९ सू. ५ वरुणनागनप्तृकवर्णनम् ७३१ भक्तम् अनुवर्तयति, अनुवर्त्य कौटुम्बिकपुरुषान् शब्दयति, शब्दयित्वा, एवम् अवादीत् - क्षिममेव भो देवानुप्रियाः । चातुर्घण्टम् अश्वरथं युक्तमेव उपस्थापघत, हय्-गज-रथ० - यावत् - सम्नाद्य मम एताम् आज्ञप्तिम् प्रत्यर्पयत । ततः खलु ते कौटुम्बिक पुरुषाः यावत्-प्रतिश्रुत्य क्षिममेव सच्छत्रं, सध्वजम्, यावत् - उपस्थापयन्ति, हय-गज - रथ० यावत् सन्नाहयन्ति, सन्नाह्य यत्रैव वरुणो नागनप्तृकः यावत् प्रत्यर्पयन्ति, ततः खलु स वरुणो नागनप्तृकः मुसल संग्रासमें जानेके लिये प्रेरित किया गया सो उसने अर्थात् बेलेके पारणके दिन पारणा किये बिना ही तेला करके युद्धमें गया. छ छह तपस्याकी पारणा किये बिना ही अष्टमभक्त धारणकर लिया (अणुवत्ता) अष्टमभक्त करके फिर उसने (कोटुंबिय पुरिसे सदावेह ) अपने कौटुम्बिक पुरुषोंको बुलाया (सदावित्ता एव वयासी) बुलाकर उनसे ऐसा कहा (खिप्पामेव भो देवाणुप्पिया ! चाउरघंटं आमरहं जुत्तामेव उवट्टावेह) हे देवानुप्रियो ! तुम लोग शीघ्र ही चारघंटोंवाले अश्वरथ को जोतकर - सामग्री से युक्तकर ले आओ । तथा (हय गय रह जाव सन्नाहेत्ता मम एय आणत्तियं पञ्चप्पिणह) घोडा, हाथी, रथ और प्रवर योद्धाओंसे युक्त चतुरंगिणी सेनाको तैयार कर हमें 'हमारी आज्ञानुसार तुमलोगोंने सबकाम पूरा कर लिया है' इस बाकी पीछे खबर दो । (एणं ते कोटुंबियपुरिसा जाव पडिसुणेत्ता खिप्पामेव सच्छत्तं, सज्झयं, जाव उवट्ठावेंति हयगयरह जाव सम्न्नार्हेति सम्न्नाहित्ता जेणेव वरुणे नागनत्तए जाव पञ्चष्पिणंति) वरुणनागपौत्रकी અને લશ્કરના આગ્રહથી રથમુસળ સગ્રામમા જવાને પ્રેરાયે। તે વખતે છઠ્ઠને પારણે છઠ્ઠની તેની તપરચા ચાલુ જ હતી યુદ્ધમા જતી વખતે છઠ્ઠનુ પારણુ કર્યા વિના તેણે अठ्ठभना प्रत्याभ्यान पुरी सीधा (अणुवट्टित्ता) अष्टम (सभ) व्रत धारषु पुरीने तेलु (कोड बियपुर से सदा वेड) पोताना डोटु भिनाने मोसाल्या, (सद्दावित्ता एवं वयासी) ने तेभने मोसावीने मा प्रभाशे - ( खिप्पामेव भो देवाणुपिया ! चाउरघटं आसरहं जुतामेव उपट्टावेह) हे हेवानुप्रिये । तभे तुरतन यार घटडीवाजा वस्ने लेडीने-सन्न ४रीने व गावे ( हय-गय-रह जाव सम्माहत्ता मम एयं आणत्तिय पचपणह) तथा घोडा, हाथी, २५ भने उत्तम योद्धाथी युक्त થતુરગી સેનાને તૈયાર કરીને મને ખખર આપે કે મારી આજ્ઞાનુસાર સઘળી તૈયારી ४री सेवामां भावी छे' तरणं ते कोड बिय पुरिसा जाव पडिसृणेत्ता खिप्पामेव सच्छत्तं, सज्झयं, जात्र उत्रड्डावेंति - हय-गय-रह जाव सन्नाहे ति - सन्नाहित्ता जेणेव वरुणे नागमत्तुए जाव पञ्चप्पिनंति) वरुणु नायौत्रनी આ આજ્ઞા
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy