SearchBrowseAboutContactDonate
Page Preview
Page 761
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श.७ उ.९ मु.५ वरुणनागनप्लकवर्णनम् ७२९ मुखा एव महताः सन्तः कालमासे कालं कृत्वा अन्यतरेषु देवलोकेषु देवतया उपपत्तारो भवन्ति, तत् कथमेतत् भदन्त ! एवम् ?, गौतम ! यत् खलु स बहुजनोऽन्योन्यस एवम् आख्याति-यावत्-उपपत्तारो भवन्ति, ये ते एवम् आहुः मिथ्या ते एवम् आहुः, अहं पुनः गौतम ! एवम् आख्यामि, यावत्प्ररूपयामि-एवं खलु गौतम ! तस्मिन् काले, तस्मिन् समये वैशाली नाम नगरी संगामेसु अभिमुहा चेव पहया समाणा कालमासे काल किच्चा अन्नयरेसु देवलोएसु देवत्ताए उववत्तारो भवति से कहमेयं भंते ! कि अनेक प्रकारके संग्रामोंमें से किसी भी संग्राममें युद्ध करते२ मृत्युको प्राप्त हुए' घायल अवस्थाको प्राप्तहुए अनेक मनुष्य मरण समय में मरकर किसी भी देवलोक में देवरूपसे उत्पन्न होते हैं ? सो हे भदन्त ! क्या यह बात सत्य है ? (गोयमा) हे गौतम ! (जपणं से बहुजणो अन्नमनास एवं आइक्खइ, जाव उववत्तारो भवंति जे ते एवमासु मिच्छं ते एवमासु) अनेक मनुष्य जो परस्पर इस प्रकार से कहते हैं यावत् युद्ध में मृत्युको प्राप्त हुआ, घायल हुआ मनुष्य देवलोकमें उत्पन्न होता है सो उनका ऐसा कथन मिथ्या हैं । (अहं पुण गोयमा ! एव आइक्वामि, जाव परूवेमि, एव खलु गोयमा ! तेणं कालेणं तेणं समएणं वेसाली नाम नयरी होत्था) हे गौतम ! मैं तो इस विषयमें ऐसा कहता हूं यावत् अभिमुहा चेव पहया समाणा कालमासे काल किच्चा अन्नयरेसु देवलोएसु देवत्ताए उववत्तारो भवति-से कहमेयं भंते ।) मने ना सामामाया કે પણ એક સ ગ્રામમાં યુદ્ધ કરતા કરતાં મૃત્યુ પામવાથી, અથવા ઘાયલ થઈને કાળનો અવસર આવતા કાળ કરીને, અનેક મનુષ્ય કોઈ પણ દેવલોકમાં દેવની પર્યાયે उत्पन्न थाय छ महत! भुतेभनी ते पात सत्य छ ? (गोयमा!) ॐ गौतम! जण्णं से बहुजणो अन्नमनस्स एवं आइक्खह, जाच उववत्तारो भवंति-जे ते एवमाह मु-मिच्छते एवमाह सु) मने मनुष्य। २ ५२२५२ने २मा प्रभारी ४ छ, અને જનસમૂહ પાસે આ પ્રમાણે જે પ્રરૂપણ કરે છે કે યુદ્ધમાં લડતા લડતાં મરનારા અથવા યુદ્ધમાં ઘાયલ થઇને મરનારા અનેક માણસે દેવલોકમાં દેવની પર્યાયે उत्पन्न थाय छे, ते तमनु यन भिय्या (मसत्य) छे (अह पुण गोयमा! एवं आइक्खामि, जाव एवं परूवेमि, एवं खलु गोयमा! तेणं कालेण तेणं समएणं वेसाली नाम नयरी होत्था) र गौतम। २विषयमा हु तो मेg छुमने मेवी प्र३५ ४३ छु: HEATRE
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy