SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ अमेयचन्द्रिका टीका श.७ उ.२ सू.२ प्रत्याख्यानस्वरूपनिरूपणम् ३६९ गुणा: चारित्रकल्पवृक्षस्य मूलकल्या गुणा प्रामातिपातदिरमणादयः पञ्च, तद् विषये प्रत्याख्यानं निरवधपत्तिपूर्वकं लाक्यमवृत्तेः परिहरणम्, उत्तरगुणप्रत्याख्यान-च उत्तरगुणा मूलगुणापेक्षया उत्तरभूता गुणा वृक्षस्य शाखा इव पिण्ड विशुद्धयादयः, तद्विषये प्रत्याख्यानं सावधप्रवृत्तिपरिहरणम् । गौतमः पृच्छति'मूलगुणपञ्चक्खाणे णं भंते ! कइविहे पण्णत्ते ? मूलगुणप्रत्याख्यानं खलु भदन्त ! कतिविधं प्रज्ञप्तम् ? भगवानाह-'गोयमा ! दुविहे पण्णत्ते ' है गौतम ! मूलगुणप्रत्याख्यान द्विविधं प्रज्ञप्तम्, 'तं जहा'-तद्यथा-'सवमूलगुणपच्चक्खाणे य, देसमूलगुणपच्चक्खाणे य'-'सर्व भूलगुणप्रत्याख्यानं च, तत्तु वक्ष्यमाणसर्वप्राणोतिप्रत्याख्यान चारित्ररूप कल्पवृक्षके मूलतुल्य प्राणातिपात विरभण आदि गुण हैं सो ये पांच होते हैं इनके विषयों प्रत्याख्यान निरवद्यप्रवृत्ति पूर्वक सावद्यप्रवृत्तिका त्याग करना इसका नाम मूलगुण प्रत्याख्यान है तथा मूलगुणोंकी अपेक्षा उत्तरभूत गुणवृक्षकीशाखा आदिकी तरह पिण्डविशुद्धि आदि हैं सो इनके विषय में प्रत्याख्यान करना अर्थात् सावद्यप्रवृत्तिका परित्याग करना यह उत्तरगुणप्रत्याख्यान है । अब गौतम प्रभुसे ऐसा पूछते हैं कि 'मूलगुणपच्चखाणे णं भंते ! कविहे पण्णत्ते' हे भदन्त ! मूलगुणप्रत्याख्यान कितने प्रकारका कहा है ? इसके उत्तरमें प्रक्षु उनसे कहते हैं कि 'पोयमा' हे गौतम ! 'दुविहेप्रणत्ते' दो प्रकारका कहा गया है । 'तं जहां जो इस प्रकारले हैं 'सचमूलगुणपच्चक्खाणे य, देसमूलगुणपच्चरखाणे य' एक सर्वमूलखाणे य' (१) भूलगुष्य प्रत्याभ्यान मने (२) उत्तरगुण अत्याध्यान प्रातिपात વિરમણ આદિ પાચ મૂળગુણને ચારિત્રરૂપ કલ્પવૃક્ષના મૂળ સમાન કહ્યા છે તેમના વિશેના પ્રત્યાખ્યાન-નિરવઘ પ્રવૃત્તિપૂર્વક (દેષરહિત પ્રવૃત્તિપૂર્વક) સાવદ્ય (દેષયુક્ત) પ્રવૃત્તિને ત્યાગ કરવો, તેનું નામ જ મૂલગુણ પ્રત્યાખ્યાન છે. પ્રાણાતિપાત વિરમણ આદિને ચારિત્રરૂપ કલ્પવૃક્ષના મૂળસમાન ગણવામાં આવે તો પિંડવિશુદ્ધિ આદિને ચારિત્રરૂપ કલ્પવૃક્ષની શાખા સમાન ગણી શકાય છે તે તે પિંડવિશુદ્ધિ આદિરૂપ ઉત્તરાણના વિષયમાં જે પ્રત્યાખ્યાન રવામાં આવે છે - જે સાવદ્ય પ્રવૃત્તિને પરિત્યાગ કરવામાં આવે છે, તેને ઉત્તરગુણ પ્રત્યાખ્યાન કહે છે वे गौतम २वामी । न पूछे छे 3- 'मूलगुणपच्चक्खाणे णं भले ! काविहे पपणत्ते ? 3 महन्त ! भूतYए प्रत्याभ्यानना । १२ या छ ? उत्तर- 'गौयमा गीतम! 'दविहे पण्णत्ते भूखष्णु प्रत्याभ्यानना में २ ४ा छ, 'तंजहा' ते मे ।। मा प्रमाणे छ- 'सवमूलगुणपच्चक्खाणे य
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy