SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ ३५६ भगवतीसत्रे उक्तरीत्या उच्यते यत् सर्वप्राणेषु यावत्-सर्वभूतेषु, सर्वजीवेषु सर्वसत्त्वेषु यावत्-प्रत्याख्यातमिति वदतः स्यात् सुप्रत्याख्यातं भवति, स्यात् दुष्प्रत्याख्यात भवति ? । भगवानाह-'गोयमा ! जस्स णं सबपाणेहिं जाव-सव्वसत्ते हिं पञ्चक्खायमिति चयमाणस्स णो एवं अभिसमन्नागयं भवई' है गौतम ! यस्य खलु सर्वप्राणेषु यावत्-सर्वभूतेषु, सर्वजीवेषु, सर्वमत्त्वेषु, प्रत्याख्यातं प्राणभूतादिविराधनायाः प्रत्याख्यानं कृतं मयेति बदतः श्रमणादेः नो नैव खल्लु एवं वक्ष्यमाणप्रकारेण अभिसमन्वागतं सम्यक्तयाऽवगतं भवति, यत्-'इमे जीवा, हमे अजीया, इसे नमा, इमे थावरा' इमे एते जीवाः वर्तन्ते, इमे एते च अजीवा वर्तन्ते, इसे एते च त्रसाः द्वीन्द्रियादयः जीवा वर्तन्ते. इमे एते च स्थावराः पृथिवीकायिकादयः एकेन्द्रिया जोवा वर्तन्ते इत्येवं विशेष सबपाणेहिं जाव लव्वसत्तेहिं जाव सिय दुपञ्चकखायं भवह' समस्त प्राणों में यावत् समस्त भूनोंमें, समस्त जीवोंमें समस्त सत्वोंमें मैंने यावत् प्रत्याख्यान किया है ऐसा कहने वाले जीवका वह पत्याख्यान कदाचित सुप्रत्याख्यान होता है और कदाचित् दुष्प्रत्याख्यान होता है ? इसके उत्तर में प्रभु उनसे कहते हैं कि 'गोयमा' हे गौतम ! जम्स णं सन्चपाणेहिं जाव सव्वसत्तेहि पञ्चक्खायमिति वयमाणस्स णो एवं अभिममन्नागयं भवई' मर्वप्राणोंमें यावत् सर्वभूतोंमें, सर्वजीवोंमें, सर्वसत्त्वोंमें मैने विराधना करने का त्याग किया है इसप्रकार से कहनेवाले उस अमण आदिका वह प्रत्याख्यान सम्यक् तया अवगत नहीं होता है क्यों कि 'इमे जीवा, इमे अजीवो, इमे तसा इमे थावरा' ये जीव हैं, ये अजीव हैं, ये द्वीन्द्रियादिक त्रस हैं, ये હે ભદન્ત ! એવું આપ શા કારણે કહે છે કે એવા જીવન તે પ્રત્યાખ્યાન સુપ્રત્યાખ્યાનરૂપ પણ હોઈ શકે છે અને દુપ્રત્યાખ્યાનરૂપ પણ હોઈ શકે છે ? તેને Nath Pायता मा २ प्रभु ४ छ - 'गोयमा गीतम! 'जम्स णं सधपाणेहिं जाव सव्व सनेहिं पञ्चक्खायमिति क्यमाणम्स णो एवं अभिसमनागयं भव' में समस्त प्रायनी, भूतानी, वानी भने मत्वानी विराधनाने। ત્યાગ કર્યો છે. આ પ્રમાણે કહેનાર તે શ્રમણ આદિના તે પ્રત્યાખ્યાન સુપ્રત્યાખ્યાનરૂપજ હોય છે એવું બનતું નથી. તેમના પ્રત્યાખ્યાન કયારેક દુપ્રત્યાખ્યાનરૂપ પણ સંભવી શકે છે. કેટલીક વખત એવું બને છે કે પ્રત્યાખ્યાની જીવને આ પ્રકારનું વિશેષ જ્ઞાન पर डातु नथी ३ 'इमे जीवा इमे अजीवा इमे तसा इमे थावरा' આ જીવ છે, આ અજીવ છે, આ ત્રસ છે, આ સ્થાવર છે. આ રીતે
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy