SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श. ७ उ. २ सृ. १ प्रत्याख्यानस्वरूपनिरूपणम् ३५७ S रूपेण यस्य ज्ञानं नास्ति तस्स णं सव्वपाणेहिं, जाव - सन्त्रसहि पच्चक्खायमितिवय माणस्स णो सुपच्चकखायं भवइ, दुपच्चक्खायं भवइ' तस्य खल जीवाजीवादि विशेषज्ञानरहितस्य सर्व प्राणेषु यावत्सर्वभूतेषु, सर्व जीवेषु, सर्व सवेषु च प्रत्याख्यातं प्राणातिपातस्य प्रत्याख्यानं कृतं मयेनि वदतः श्रमणादेः नो नैव खलु सुप्रत्याख्यातं सुप्रत्याख्यानं भवति ज्ञानाभावेन यथावत्प्रतिपालनाभावात् अपितु दुष्प्रत्याख्यातं दुष्प्रत्याख्यानमेव भवतीति, अत्र 'स्यात् सुप्रत्याख्यातं स्यात् दुष्प्रत्याख्यातम्' इत्येवं कथनेन सुप्रत्याख्यातस्य प्रथमोपस्थितत्वेन तस्यैव प्रथमं वर्णनं यद्यपि पृथिव्यादिक स्थावर हैं इस प्रकारका विशेषरूप से उसे ज्ञान नहीं होता है अतः जिस जीवको ऐसा ज्ञान नहीं होता है 'तस्स णं सव्वपाहिं जोव सव्वसहि पच्चक्खायमिति वयमाणस्स णो सुपचक्खायं भव, दुपञ्चक्खायं भवई' उस जीवाजीवादिके विशेषज्ञानसे रहित जीवका समस्त प्राणोंके विषय में यावत् समस्त भूतोंके विषयमें, समस्तजीवों के विषय में और समस्त सत्वों में किया गया प्राणातिपात का प्रत्याख्यान सुप्रत्याख्यान नहीं होता है क्योंकि ज्ञान अभाव में उस प्रत्याख्यानका पालन उसके द्वारा यथार्थ नहीं हो सकता है इसलिये वह प्रत्याख्यान ऐसे उस जीवका दुष्प्रत्याख्यानरूप हो कहा गया है । यहां पर 'स्यात् सुप्रत्याख्यातं स्यात् दुष्प्रत्याख्यातम् ' इस प्रकार के कथन से पहिले सुप्रत्याख्यानकी उपस्थित होनेके कारण उसका हो प्रथम वर्णन होना उचितथा, फिर भी उसके वर्णनको छोडकर जो તેઓ જીવ–અજીવ આદિના સ્વરૂપને જાણતા નથી. તેથી तस्स णं सच्त्रपाणेहिं जात्र सव्वसत्तेहिं पञ्चकखायमिति वयमाणस्स णो सुपच्चक्खायं भवइ, दुपच्चक्खायं भवई' मेवा वामे समस्त आए, लूत જીવ અને સત્ત્વની હિંસા કરવાના જે પ્રત્યાખ્યાન કર્યાં હાય છે, તે સુપ્રત્યાખ્યાનરૂપ હાતા નથી, પણ દુષ્પ્રત્યાખ્યાનરૂપ જ હાય છે. કારણ કે જીવાદિક તત્ત્વના સમ્યકૂજ્ઞાનને અભાવે તેમના દ્વારા તે પ્રત્યાખ્યાનનું યથાર્થ રીતે પાલન કરી શકાતુ નથી. अहीं 'स्यात् सुप्रत्याख्यातं स्यात् दुष्मत्याख्यातम्' मा उथनमा पहेला ‘સુપ્રત્યાખ્યાન’ પદના પ્રયોગ થયેલા હાવાથી તેનુ પ્રતિપાદન પહેલાં થયું જોઇતુ હતું. છતાં પણ તેનુ વર્ણન પહેલા કરવાને બદલે અહીં જે દુષ્પ્રત્યાખ્યાનનુ વર્ણન કરવામાં
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy