SearchBrowseAboutContactDonate
Page Preview
Page 886
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टी० श० ६ उ० ३ सू० ४ कस्थितिनिरूपणम् प्रज्ञप्ताः तं जहा-णाणावरणिज्जं, दरिसणावरणिज्जं, जाव-अंतराइयं तद्यथाज्ञानावरणीयम् , दर्शनावरणीयम् , यावत्-आन्तरायिकस् ! यावत् करणा-वेदनीयम् , मोहनीयम् , आयुष्कम् , नाम, गोत्रम् , इति संग्राह्यम् । तत्र ज्ञानावरणीयादिकर्मणो वन्धस्थित्यादिविषये पृच्छति-'णाणावरणिज्जस्स णं भंते ! कम्मस्स केवइयं कालं बंधट्टिई पण्णत्तो ? हे भदन्त ! ज्ञानावरणीयस्य खलु कर्मणः कियन्तं कालं कियत्कालपर्यन्तम् बन्धस्थितिः प्रज्ञप्ता ? भगवान् उत्तरयति'गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं तीसं सागरोवमकोडाकोडीओ गौतम | कर्मणो बन्धस्थितिः बन्धनकाला जघन्येन अन्तर्मुहूर्तपरिमिता, उत्कर्षेण त्रिंशत्सागरोपमकोटीकोटयः, अथ च तिनि य वाससहस्साई अवाहा, अबाहूणिया कम्महिई कम्मनिसेभो ' त्रीणि च वर्षसहस्राणि हैं ? (तं जहा) जो इस प्रकार से हैं-(णाणावरणिज्ज, दरिसणावरणिज्ज जाव अंतराध्यं ) ज्ञानावरणीय, दर्शनावरणीय यावत्-वेदनीय, मोहनीय, आयुष्क, नाम, गोत्र और अन्तराय । अब गौतमस्वामी इन ज्ञानावरणीय आदि कर्मों की बंधस्थिति आदि के विषय में पूछते हैं कि -(णाणावर णिजस्स णं भंते ! कम्सस्स केवयं कालं बंधष्ठिई पण्णत्ता) हे भदन्त ! ज्ञानावरणीय जो कर्म है-उसकी बंधस्थिति कितने काल की कही गई है ? इसका उत्तर देते हुए प्रभु उनसे कहते हैं-(गोयमा) हे गौतम ! (जहण्णेणं अंतोमुहत्त, उनोसणं तीसं सागरोरमकोडाकोडीओ) ज्ञानावरणीय कर्म की घंधस्थिति जघन्य से तो एक अन्तर्मुहूर्त को है और उत्कृष्ट से तीस ३० सागरोपम कोडाकोडी की है। (तिन्नि य वाससहस्साई अबाहा अचाहूणिया कम्महिई कम्पनिसेओ) इसका " णाणावरणिज्ज, दरिसणावरणिज्ज, जाव अंतराइयं" ज्ञानापरणीय, शनावरणीय, वहनीय, भाडनीय, मायु, नाम, गोत्र अने अन्तराय. હવે ગૌતમ સ્વામી તે કર્મોની બંધસ્થિતિ આદિ વિષે પ્રશ્ન પૂછે છે– (णाणाववरणिज्जरस ण भंते ! कम्मस्स केवइयं कालं वंदिई पण्णता ?) 3 હે ભદન્ત ! જ્ઞાનાવરણીય કમની બંધસ્થિતિ કેટલા કાળની કહી છે ? उत्तर- (गोयमा । ) गौतम ! (जहणेणं अंतोमुहुत्त उक्कोसेण तीसं सागरोवमकोडाकोडीओ) ज्ञानापरणीय भनी अधिस्थिति माछामा गाछी અંતર્મુહૂર્તની છે અને અધિકમાં અધિક ત્રીસ સાગરેપમ કે ડાકડી કાળથી છે (तिन्नि य वाससहस्साई आवाहा, आबाहूणिया कम्मदुिई कम्मनिसेओ) तना આબાધકાળ ત્રણ હજાર વર્ષને છે, અને તે આબાધકાળથી રહિત તે કમની જે સ્થિતિ છે, તે તેનો નિકાળ (વેદનકાળ) છે
SR No.009314
Book TitleBhagwati Sutra Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages1151
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy