SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ २५८ भगवतीस प्रथमध्यानसमाप्त्यावस्थायां द्वितीयध्यानारम्मात्पूर्वम् वर्तमानस्य तब अयम् एतंदूपो वक्ष्यमाणस्वरूपः आध्यात्मिक मानसः संकल्पः समुदपद्यत, तथा च 'जाव -जेणेव ममं अतिए तेणेव हव्वं भागये' यावत्-यौव यस्मिन्नेव प्रदेशे मम अन्तिकम् सामीप्यम् वर्ततेस्म, तत्रैव तस्मिन्नेव प्रदेशे हन्नम् शीघ्रम् आगतोऽसि त्वम् इव्वमिति सर्वत्र वाक्यालङ्कारे शीघ्राथै वा विज्ञेयम् 'सेणं गोयमा! अढे समठे? हे गौतम ! तद् नूनं निश्चितम् अयमों वृत्तान्तः समर्थः यथार्थः किम्? गौतम आह'हता,अत्थि' हे भगवन् ! हन्त, मतदुक्तं सत्यमेव अस्ति । ततो भगवानाह-'तंगच्छाहि णं- गोयमा ! एए चेव देवा इमाई एयारूबाई वागरणाई वागरे हिति' हे गौतम । तत् तस्मात्कारणात् त्वं गच्छ खलु एतौ एव उपयुक्तौ देवी इमानि उक्तानि एतद्रपाणि प्रस्तुतवक्तव्यस्वरूपाणि व्याकरणानि व्याकरिष्यतः स्पष्टीकरिष्यतः व्याख्यास्यतः इति ' तएणं भगवं गोयमे समणेणं भगवया महावीरेणं अन्भअक्षरशः कह सुनाया उन्होंने कहा हे गौतम ! जब तुम ध्यानान्तरिका में वर्तमान थे तब तुम्हारे मन में इस प्रकार का यह आध्यात्मिक मनमें संकल्प उत्पन्न हुआ कि ये दो देव कौन हैं और क्यों आये हैं इत्यादि-सो इसी कारणसे तुम मेरे पास आये हो कहो 'से गृणं गोयमा! अडे समढे' गौतम यही बात है न ? गौतमने प्रभुकी बात सुनकर 'हता __ अस्थि' हा भदन्त ! यही बात है ऐसा कहा-तय प्रभुने ' तं गच्छाहि ___णं गोयमा' हे गौतम ! तुम उन देवों के पास जाओ ऐसा कहा-क्यों एए चेव देवा इमाई एयारूवाइं वागरणाइं वागरेहिति' ये देव ही तुम्हारे इन प्रश्नों का उत्तर तुम्हें देंगे। 'तएणं भगवं गोयमे समणेण भगवया જે વિચાર આવ્યો હતો, તે મહાવીર પ્રભુએ ગૌતમસ્વામીને અક્ષરશઃ (એક પણ અક્ષરના ફેરફાર વિના) કહી સંભળાવ્યો અને ત્યારબાદ તેમને પૂછયું, “હું ગૌતમ! તારું પ્રથમ ધ્યાન સમાપ્ત થતાંની સાથે જ તારા મનમાં આ પ્રકારને આધ્યાત્મિક વિચાર ઉત્પન્ન થયે હતું કે “આ બને દેવે કણ છે? કયા દેવલોકમાંથી આવ્યા છે? શા માટે આવ્યા છે?” તે જાણવાને માટે તું तुरत भारी पासे यादया माये। छे. "से गुण गोयमा! अटूठे समटूठे ?" . गौतम ! भारी पात साया छ ? (मडी पायभा " हव्व" पहने। પ્રાગ વાકયને અલંકૃત કરવાને માટે જ કરી છે એમ સમજવું.) "ता अस्थि " "El, महन्त ! मापनी पात मिससस साथी छ." ત્યારબાદ મહાવીર પ્રભુએ ગૌતમને આ પ્રમાણે સલાહ આપી– "त गच्छाहिणं गोयमा!" 8 गौतम! तु वानी पासे . “ए ए चेव देवा इमाई एयारूवाई यागरणाई वागरेहिति" ते वा ता. २मा प्रशाना
SR No.009314
Book TitleBhagwati Sutra Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages1151
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy