SearchBrowseAboutContactDonate
Page Preview
Page 1060
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीकाश०६ उ० ५ सृ०१ तमस्कायस्वरूपनिरूपणम् १०३७ तमस्कायवक्तव्यता। चतुर्थोद्देशके जीवानां सप्रदेशत्वादिकं निरूपितम् अथ पञ्चमोद्देशके सपदेशं तमस्कायादिकं निरूपयितुमाह-'किमयं भंते !' इत्यादि । मूलम्-किमयं भंते ! 'तमुकाए' त्ति पव्वुच्चइ, किं पुढवी तमुक्काए ति पव्वुच्चइ. आऊ तमुक्काएत्ति पव्वुच्चइ ? गोयमा ! णो पुढवी तमुक्काएत्ति पव्वुच्चइ, आऊ तमुक्काएत्ति पव्वुच्चइ । से केणट्रेणं०? गोयमा ! पुढविकाएणं अत्थेगइए सुभे देसं पगासेइ, अत्थेगइए देसं णो पगासेइ-से तेणट्रेणं । तमुक्काए णं भंते ! कहिं समुट्रिए, कहिं संनिहिए ? गोयमा! जंबूदोवस्त बहिया तिरियमसंखेजे दीवसमुद्दे वीईवइत्ता, अरुणवरस्स दीवस्स बाहिरिल्लाओ वेइयंताओ अरुणोदयं समुदं बायालीसं जोयणसहस्लाणि ओगाहिता उवरिल्लाओ जलंताओ एगपएसियाए सेडीए एत्थ णं तमुकाए समुटिए, सत्तरस - एकवीसे जोयणलयाई उडु उप्पइत्ता तओ पच्छा तिरियं पवित्थरमाणे पवित्थरनाणे सोहम्मी-साण-सणंकुमार-माहिदे चत्तारि वि. कप्पे आवरित्ता णं, उड्डूंपि यणं बंभलोगे कप्पे रिटूविमाणपत्थडं संपत्ते-एत्थ णं तमुक्काए णं संनिहिए । तमुक्काएणं भंते ! कि संठिए पष्णत्ते ? गोयमा ! अहे मल्लगमूलसंठिए, उप्पिं कुक्कुडपंजरगसंठिए पण्णत्ते! तमुक्काए णं भंते ! केवइयं विश्वं. भेणं, केवइयं परिकलेवेणं पण्णत्ते ? गोयमा! तमुक्काए णं दुविहे पण्णत्ते, तं जहा-संखेजवित्थडे य, असंखेजवित्थडे, य । तत्थ लोकान्तिक विमान से लोक का अन्तिमभाग असंख्यात योजन दूर है ऐसा कथन । ચુકેલા છે. બધા કાન્તિક દેવેની સ્થિતિ આઠ સાગરેપની હોય છે. તથા લેકાન્તિક વિમાનમાંથી લોકને અન્તિમ ભાગ અસખ્યાત જન દૂર છે એવું કથન,
SR No.009314
Book TitleBhagwati Sutra Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages1151
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy