SearchBrowseAboutContactDonate
Page Preview
Page 1059
Loading...
Download File
Download File
Page Text
________________ १०३६ भगवती सूत्रे नामानि कृष्णराजयः पृथिवीपरिणामाः। नो अप्परिणामाः तत्र सर्वे प्राणभूत जीवसत्त्वा अनन्तकृत्वः पूर्वमुत्पन्नाः आसन् किन्तु बादरजलाग्निवनस्पतिरूपेण नोत्पन्नपूर्वाः । एतासामवकाशान्तरेषु अर्चिः, अर्चिर्माली, वैरोचनम्, ममङ्करः, चन्द्रामः, सूर्याभः, शुक्राभः, सुप्रतिष्ठाभः इत्येतानि अष्टौ विमानानि मध्ये मध्ये रिष्टावियानं च, तत्राष्टौ लोकान्तिकदेवाः निवसन्ति, तथाहि - सारस्वतः १, आदित्यः २, वरुणः ३, गर्दतोयः४, तुपित: ५, अव्यावाः ६, आग्नेयः, ७ वरिष्टः, ८ । एतत्सम्वन्धि विचारान्तरं च । वायोराधारेण विमानस्थितिः । जीवाभिगमानुसारेणात्रापि केवलदेवत्व विहाय सर्वे जीवाः पूर्वम् उत्पन्नाः, अष्टसागरोपमाणि लोकान्तिकदेवस्थितिः । लोकान्तिविमानात् लोकस्यान्तिमसं ख्येययोजनानि दूरमिति ॥ के परिणामरूप नहीं है । इनमें समस्त प्राण - समस्त भूत, समस्त जीव और समस्त सत्व अनन्तवार पहिले उत्पन्न हो चुके हैं । परन्तु ये सब बादर जलरूप से चादर अग्निरूप से और बादर वनस्पतिरूप से पहिले वहां उत्पन्न नहीं हुए हैं । इन राजियों के आठ अवकाशान्तरों में अर्चि, अचिर्माली, वैरोचन, मनङ्कर, चन्द्राम, सूर्याभ, शुक्राम, सुप्रतिष्ठाभ ये आठ विमान और इन विमानों के बीच बीच में रिष्टाभविमान है ऐसा कथन इनमें आठ लोकान्तिक देव रहते हैं - लोकान्तिक देषों के नाम (सारस्वत, आदित्य, वरुण, गर्दतोय, तुषित, अव्यावाध, आग्नेय और वरिष्ट ) ये हैं | इनके संबंध में और भी विचार वायु के आधार से विमानस्थिति का कथन इन विमानों में भी जीवाभिगमनसूत्र के अनुसार देव की पर्याय को छोडकर समस्त जीव पहिले उत्पन्न हो चुके हैं । आठ सागरोपम की सब लोकान्तिक देवों की स्थिति होती है । तथा છે, જળના પિરણામરૂપ નથી. તેમાં સમસ્ત પ્રાણ, સમસ્ત ભૂત, સમસ્ત જીવ અને સમસ્ત સત્ત્વ અનતવાર ઉત્પન્ન થઈ ચુકયાં છે. પરન્તુ તે બધાં માદર જળરૂપે, ખાદર અગ્નિરૂપે અને માદર વનસ્પતિરૂપે પહેલાં ત્યાં ઉત્પન્ન થયા નથી તે રાજીઓના આઠ અવકાશાન્તામાં અગ્નિ, અર્ચિમાલી, વૈરાચન, પ્રણકર, ચન્દ્રાભ, સૂર્યોલ, શુક્રાલ અને સુપ્રતિષ્ઠાભ, એ આ વિમાન અને તે વિમાનાની વચ્ચેવચ્ચે રિાભવિમાન એવુ કશ્મ તે વિમાનામાં સ્માર્ટ सोशन्ति देव रहे छे सोअन्तिः हेवानां नाम - " सारस्वत, आहित्य, वरुणु, गतोय, तुषित, भव्यायाध, आग्नेय भने वरिष्ठ " तेमना विषयभां विशेष વિચાર, વાયુને આધારે વિમાનસ્થિતિનું કથન, આ વિમાનામાં પણ જીવા ભિગમસૂત્ર અનુસાર દેવની પર્યાયને છેાડીને સમસ્ત જીવ પહેલાં ઉત્પન્ન થઇ ·
SR No.009314
Book TitleBhagwati Sutra Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages1151
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy