SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ प्र. टी. श. ३ उ. १ सू. २४ ईशानेन्द्रकृतकोपस्वरूपनिरूपणम् २६९ दिव्यां तेजोलेश्याम उप्णरूपाम् असहमाणा' असहमानाः सोहमशक्नुवन्तः सर्वे 'सपक्खि' सपक्षम् समानाः सर्वं पूर्वपश्चिमदक्षिणोत्तररूपाः पोर्खा यस्मिन् वत् यथा स्यात्तया इति सपक्षम् चतुर्दिक स्थितिक्रियाविशेषणमेतत्, 'सपडिदिसं' सपतिदिशम् समानाः प्रतिदिशा यस्मिन् तत् समतिदिशम् चतु:कोणम्, पूर्ववत् क्रियाविशेषणम् 'ठिचा' स्थित्वा 'करयकपरिग्गहियं' करतलपरिगृहीतम् 'सनहं' दशनखम् 'सिरसावत' शिरसावर्त्तम् 'मत्थए' मस्तके अञ्जलिं 'कटु कृत्वा 'जएणं' जयेन 'विजएणं' विजयेन 'वद्धाविति' वर्धापयन्ति, वर्धापयिस्वा च एवम्-वक्ष्यमाणप्रकारेण 'वयासी' अवादिषुः-अहो !! ! 'देवाणुप्पिएर्हि' देवानुमियैः 'जाव-अभिसमष्णागया' यावत् अभिसमन्वागता, यावत्करणाद और उष्णरूप दिव्य तेजोलेश्या को 'असहमाणा' सहन करने के लिये सर्वथा असमर्थ बनकर 'सव्वे उन सब ने 'सपक्खि सपडिदिसं' उसकी चारों दिशाओं में और चारों विदिशाओं में 'ठिच्चा' स्थित होकर 'करयल परिग्गहियं' करतल परिगृहीत 'दसनहं' दश नखवाली ___ 'सिरसावरी' शिरमावर्तयुक्त 'मत्थए' मस्तक पर अंजलि 'क' अंजली करके 'जएणं विजएणं वद्वाविति' जय विजय शब्दों से उसेषधाने लगे 'घद्धावित्ता' बधाकरके फिर उन्होंने 'एवं वयासी' इस प्रकार से कहा 'अहोणं देवाणुप्पिएहि' अहो ! आप देवानुप्रिय ने जो 'दिव्वा देविडि जाव अभिसमण्णागया' दिव्य देवद्धि यावत् अभिसमन्वागत- (उपभोग में ली) की है 'तं दिव्याणं देवाणुप्पियाणं दिव्या देविधि जाव लद्धा, पत्ता, अभिसमण्णागया' सो आप देवानुप्रिय की वह यावत् महिन्य तोश्याने "असहमाणा" सन ७ शवाने असमर्थ मेवा ते અસુરકુમારેએ તેમની પાસે કેવી રીતે ક્ષમા યાચી તે નીચેનાં સૂત્રમાં બતાવ્યું છે"सव्वे सपक्खि सपडिदिसं ठिचा" ते सौ मसुभा२ वो भने क्या UAL. તેન્દ્રની ચારે દિશાઓ તથા ચારે વિદિશાઓમાં (ખુણુઓમાં) ઉભા થઈને "करयलपरिग्गडियं प्रत्याहि" - डायना से नम मापसभा भणी तय પ્રમાણે બને હાથ જોડીને મસ્તક પર્યન્ત ઊંચે લઈ જઈને તે અંજલિ બદ્ધ હાથના भापनि पूर्व तमने नमः।२ तमनु सन्मान यु'. "जएणं विज. एणं वद्धाविति" मापन य , मापन विभय , मेवा भयोषाधी भर्नु सन्मान यु. त्या२ मा "एवं वयासौ" भरे शानेन्द्रने २मा प्रभारी हुं "दिव्या देविड़ि जाव अभिसमण्णागया"देवानुप्रिय ! माघेरे दिव्य समृद्धि, દિવ્ય દેવહુતિ, દિવ્ય દેવપ્રભાવ અને દિવ્ય તેજે લેશ્યા પ્રાપ્ત કરી છે, ઉર્જિત
SR No.009313
Book TitleBhagwati Sutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1214
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy