SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ २०४ भगवतिसूत्रे सेन हेतुना हे गौतम! वायुभूते ! "एवं पाणाम पन्जा" एवमुच्यते पूर्वोक्त प्रव्रज्यायाः 'माणामिकी' इति नाम कृतम् वर्तते इति ॥ ०२० || मूलम् - " तरणं से तामली मोरियपुने तेणं ओरालेणं; विपुलेणं, पयतेणं, पग्गहिएणं, वालतवो कम्मेणं सुक्के, लुकखे जावधमणि संतए जाए यावि होत्या, तरणं तस्स तामलितस्स वालतवस्सिस्स; अन्नया कयाई पुनरन्ताचरतकालसमयं सि अणिञ्चजागरियं जागरमाणस्स इमेयारूवे अज्झत्थिय; चिंतिए; जावसमुप्पज्जित्था एवं खलु अहं इमेणं ओरालेर्ण; विपुलेणं; जावउदग्गेणं; उदत्तेणं उत्तमेणं, महाणुभागेणं; तवो कम्मेण सुक्के; लक्खे; जाव-धमणि संतए जाए तं अस्थि जामे उट्ठाणे, कम्मे; वले; वीरिये पुरिसक्कारपरक्कमे; तावतामे सेयं; कल्लं जाव - जलते; तामलित्तीए नगरीए दिठ्ठा भय; पासंउत्थेय गिहत्थे य, पुवसंगतिए य आपुच्छित्ता तामलित्ती ए नयरीए मज्झं मज्झेणं निग्गच्छित्ता पाउगं, कुंडियामादीयं उवगरणं, दारुमयं च पडिगहिअं एगंते एडित्ता, तामलित्ती नयरीए उत्तर पुरत्थिमे दिसिभाए नियत्तणियं मंडलं आलिहित्था संलेहणा - जूसणा जूसिअस्स भत्त-पाण पडियाइ क्विअस्स, पाओवगयस्स कालं अणवखमाणस्स विहरित्तएत्ति कड्ड एवं सपेहेइ, संपेहेत्ता कल्लं जाव-जलंते, जाव- आपुच्छइ, आपुच्छित्ता तामलित्तीए एगंते जाव - एडेइ, जाव-भत्त-पाणपडिया इक्खिए पाओत्रगमणं निवण्णे | सू० २१ ॥ यह वहां वहां पर प्रणाम करता है । इसी कारण हे गौतम! गोत्रवाले भूमि ! पूर्वोक्त प्रव्रज्या का 'प्राणामिकी' यह नाम हुआ है ||०२०॥ કરે છે અથવા ઉપર નીચે કાઇ પણ સ્થળે તે જેમ દેખે છે, તેને ત્યા પ્રણામ કરે છે. ૪ ગૌતમ! તે કારણે મેં હામ્રલિસની પ્રવાન ‘પ્રાણમકી પ્રત્રજ્યા કહીછે. ાસરના
SR No.009313
Book TitleBhagwati Sutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1214
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy