SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ ९६ भगवतीस पज्जत्तीए, आण- पाणपज्जतीप, भासा-मण पज्जत्तीए, आहारपर्याप्त्या शरीर-पर्या इन्द्रियपर्याप्त्या आन-माणपर्याप्त्या भाषा मनः पर्याप्त्या च । यद्यपि पविधा पर्याप्तिः प्रतिपादिता । तथापि भाषामनसोः युगपद् बन्धनेन देवेषु पञ्चविधै पर्याप्तिरुक्ता । तत्र यया पर्याप्त्या आहारम् आदाय खळरसरूपतया परिणमयति साऽऽहारपर्याप्तिः, यया रसरूपेण परिणतम् आहारं शरीररूपेण परिणमयति सा शरीरपर्याप्तिः, यथा खलरूपेण परिणतम् आहारम् इन्द्रियरूपतया परिणमयति सा इन्द्रियपर्याप्तिः, यया उच्छ्वासमायोग्यवर्गणादलम् आदाय उच्छ्वासरूपतया परिणमय्य अवलम्ब्यच मुञ्चति सा उच्छ्वासपर्याप्तिः, एवमेव आन-प्राणश्वासोच्छवास पर्याप्तिरभिधीयते, यथा पुनर्भापामायोग्यवर्गणा देव्यं गृहीत्वा भाषारूपेण परिणमय्य, आलम्ब्य च मुञ्चति सा भाषापर्याप्तिः, यया च मनोयोग्यवर्गणादलं गृहीत्वा मनोरूपेण परिणमयति सा मनःपर्याप्तिः । यद्यपि एताः सर्वाः पर्याप्तयः पुद्गलेभ्यः उत्पद्यमानान्तःशक्तयो भवन्ति तथापि आत्मनां तत्तत्कार्येषु सहायिकाः सत्यः शरीरं निर्वाहयन्ति, परन्तु शरीर विकाशममाणमेतासां पर्याप्तीनामपि विकासो भवति । “तएणं तं तीसयं' ततः -- तदनन्तरं खलु तं तिष्यकं 'देव' देवं 'पंचविहाए' पञ्चविधया 'पज्जतीए' पर्याप्त्या 'पज्जत्तिभावं' पर्याप्तिभावं 'गयं समाणं गतं प्राप्तं सन्तम् ' सामाणिय परिसोववन्नया' सामानिकपर्षदुपपश्नकाः सामानिकपर्षदि समुत्पन्नाः देवा: ' करयलपरिग्गहियं' करतलपरिगृहीतम् हस्ततलहैं-तं 'जहा' जैसे - आहारपर्याप्ति, शरीर पर्याप्ति, इन्द्रियपर्याप्ति' श्वासापर्या और भाषामनः पर्याप्ति- इन पांचों प्रकारकी पर्याप्तयोंके पूर्ण होने पर हो जीव पर्याप्त कहलाता है । इन सब प्रर्याप्तियों के पूर्ण होने का काल एक अन्तर्मुहूर्त का शास्त्रकारों ने कहा है । सब से पहिले जीव शरीरपर्याप्ति को पूर्ण करता है । इस तरह इन पांच पर्यायों से पर्याप्त बने हुए उन तिष्यकदेव के पास 'मामाणियपरिसोववन्ना देवा' सामानिक परिषद् के देव 'करयल(१) साडार पर्याप्ति, (२) शरीर पर्याप्ति, (3) धन्द्रिय पर्याप्ति, (४) श्वासोच्छवास પર્યાપ્ત, અને (૫) ભાષામનઃ પર્યાપ્તિ આ પાંચ પ્રકારની પર્યાપ્તિયોથી સ ંપન્ન જીવને પર્યાસ કહેવાય છે તે પર્યાપ્તયો પૂર્ણ થવાને કાળ એક અન્તર્મુહૂર્તના કહ્યો છે. સૌથી પહેલાં જીવ શરીરપર્યાપ્તને પૂર્ણ કરે છે. આ રીતે પાંચે પર્યાપ્તયોથી ત્રર્યાસ जनेला ते तिष्य देवनी या "सामाणियपरिसोत्रवन्ना देवा ११ सामानि पनि •
SR No.009313
Book TitleBhagwati Sutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1214
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy