SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श.३ उ.१ तिष्यकाणगारविपये गौतमस्य प्रश्नः ९५ सयणिज्जसि देवशयनीये 'देवसंतरिये' देवदृप्यान्तरितः देवदूप्यवस्वाच्छादितः सन् 'अंगुलस्स' अगुलस्य 'असंखेज्जइभागमेत्ताए' असंख्येयभागमात्रायाम् असंख्येभागप्रमाणायाम् 'ओगाहणाए' अवगाहनायाम् 'सकस' शंक्रस्य 'देविंदस्स' देवेन्द्रस्य 'देवरण्णो देवराजस्य 'सामाणियदेवत्ताए' सामानिकदेवतया सामानिकदेवत्वेन सामानिकदेवरूपेणेति भावः 'उववनो' उत्पन्नः (तिप्यकनामा अनगार इति पूर्वणान्वयः) 'तएणं से' ततः तदनन्तरं स 'तीसए' तिष्यका 'देवे' देवः, 'अगुणोववन्नमेत्ते समाणे' अधुनोपपनमात्रः सन् तत्कालोत्पन्न मात्र एव 'पंचविहाए' पञ्चविधया पञ्चमकारया 'पज्जत्तीए' पर्याप्त्या 'पज्जत्तिभावं' पर्याप्तिभावं गच्छति प्राप्नोति । पर्याप्तिर्नाम-आहारादिपुद्गलग्रहणपरिणमनहेतुः आत्मनःशक्तिविशेप उच्यते सा च-पर्याप्तिः पञ्चविधा कया च पञ्च विधयेत्याह- 'तं जहा' तथा 'आहारपजत्तीए', सरीर-पज्जतीए, इंदिय वायसभाए' उपपातसभा 'देवसयणिजंसि ' देवशय्यामें 'देवइदसंतरिए' देवदृष्यवस्त्रसे आच्छादित हो अंगुलस्स असंखेनइ भागमेत्ताए अङ्गुलके असंख्यातवें भाग प्रमाणवाली ओगाहणाए' अवगाहना में 'देविंदस्स देवरण्णो सकस्स' देवेन्द्र देवराज शक्रके 'सामाणियदेवत्ताए' सामानिक देवकी पर्याय से 'उववन्ने' उत्पन्न हुए हैं। 'तएणं से' इसके याद वे 'तिसए' तिष्यक देव 'अहुणोववन्नमेत्तें' वहां एक अन्तर्मुहूर्तमें 'पंचविहाए पजत्तीए' पांच प्रकारकी पर्याप्तियोंसे 'पज्जत्तिभावं गच्छ।' पर्याप्त अवस्थाको धारण करनेवाले हुए हैं। आहार आदि पुद्गलोंकों ग्रहणे करने और उन्हें आहारादि रूपमें परिणमानेकी जो आत्माकी विशेप शक्ति है-उसका नाम पर्याप्ति है। ये पर्याप्तियां ५ पांच होती __ "देवसयणिज्जसि" हेपशव्यामा, "देवदूसंतरिए" हेप६ष्य परथी माछादित बने "अंगुलस्स असंखेज्जइ भागमेत्ताए" गुलना मसण्यातमा मा प्रभावाणी "ओगाहणाए" AqPlus नामां, “देविंदस्स देवरण्णो सक्कस्स सामणियदेवत्ताए ३१२१०, देवेन्द्र सामानि देवनी पर्याये "उववनो" उत्पन्न याय छे. "तएणं से" त्या२ मा " तिसए" ते तिघ्य देव " अहुणोववन्नमेत्ते" त्यो मे मुतभा "पंचविहाए पज्जत्तीए पज्जत्तीभावं गच्छई" पाये પ્રકારની પર્યાપ્તિઓથી ચુકત થઈને પર્યાપ્તાવસ્થા પામ્યા છે. આહારાદિ પુદ્ગલેને ગ્રહણ કરવાની અને તેને આહારાદિ રૂપે પરિણાવવાની જે આત્માની વિશેષ શક્તિ છે, से तिने पांति 2. पालियो पांय डॉय छे. " तंजहा" भ
SR No.009313
Book TitleBhagwati Sutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1214
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy