SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ ६१४ स्वरयनं विरुध्यते ? इति चेद् आह विशेषतो यद्यप्यसंख्याताः स्त्ररास्तथापि ते सामान्यतः सप्तस्वान्तर्भवन्तीति-सप्तस्वरा उक्ताः, अथवा स्थूलस्वरान गीतं चाश्रित्य सप्त स्वरा उक्तां इति न कश्चिद्विरोधः । उक्तं चात्र " कज्जं करणायत्तं, जीहा य सरस्सा असंखेज्जा । सरसंखमसंखेज्जा, करणस्मा संखयत्ताओ ॥ १ ॥ स्थानासूत्रे " I 17 सतय सुत्तनिद्रा, कह न विरोहो ? तभी गुरू आह । सुत्ताणुवाई सब्वे, वायरगहणं च गेयं वा ॥ २ ॥ छाया - कार्यकारणायत्त जिल्हा च स्वरस्य सा असंख्येया । स्वरसंख्या असंख्येया कारणस्या संख्येयत्वात् ॥ १ ॥ सप्त च मूत्रनिबद्धाः, कथं न विरोधः ? ततो गुरुराह । सूत्रानुगतिनः सर्वे वादग्रहणं च गेयं वा ॥ २ ॥ इति । इत्थं स्त्ररान्नामतो निरूप्य सम्प्रति तत्स्यानान्याह -' एएसि णं सत्तण्हं सराणं ' इत्यादि । स्वरो में भी असंख्यातता होनी चाहिये, फिर यहां स्वरो में सात प्रकारता ही क्यों कही गई है ! उत्तर--शंका ठीक है, विशेष रूप से यद्यपि स्वर असंख्यात ही है-तब भी वे सामान्य रूप से सात ही जो कहे गये हैं सो उसका कारण यह है कि वे सब सात स्वरों में ही अन्तर्भूत हो जाते हैं । अथवास्थूल स्वरों को और गीतों को आश्रित करके स्वर साल कहे गये हैं । इस तरह इस कथन में कोई विरोध नहीं आता है । कहा भी है" कज्जं करणायन्तं " इत्यादि । इन दोनों गाधाओं का अर्थ शंका और उत्तर के अनुसार की ખ્યાત હાય તા સ્ત્રામાં પણ અસ ખ્યાતતા જ હાવી જોઇએ છતાં આપે અહીં સ્વરાના અસંખ્વાત પ્રકારો કહેવાને મલે સાત જ પ્રકાશ શા કારણે કહ્યા છે ? ઉત્તર—વિશેષ રૂપે તે સ્વરા અસખ્યાત જે છે, પરન્તુ સામાન્ય રૂપે તા સાત જ સ્વરે કહેવાનું કારણ એ છે કે તે બધાં સ્વદેશમાં સમાવેશ થઇ જાય છે અથવા સ્થૂલ સ્ત્રીને અને કરીને સ્વર સાત જ કહ્યા છે. તેથી આ પ્રકારના કથનમાં हाथ नथी, ह्युं पशु छे " कर्ज करणायेत्तं " त्याहि. સ્વરેના તે સાંત ગીતાને આશ્રિત કોઈ દોષને અ रावं
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy