SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ सुधाटीका स्था० सू० १४ सप्तस्वरनिरूपणम् उक्तं च- “ गत्वा नाभेरधोभागं, वस्ति प्राप्योर्ध्वगः पुनः धावन्नि च यो याति, कण्ठदेशं स धैवतः ॥ १ ॥ इति । 1 ६१३ "" तथा - निषाद : - निपीदन्ति स्वरा यस्मिन् स निषादः । उक्तं चनिषीदन्ति स्वरा यस्मिन् निषादस्तेन हेतुना । सर्वाचाभिभवत्येष निषादस्तेन हेतुना ॥ १ ॥ " इति । , तदेवं सप्त सप्तसंख्यकाः स्वराः = जीवाजीवाश्रया ध्वनिविशेषाः व्याख्याताः= तीर्थङ्करगणधरैः कथिता इति । न कार्य कारणाधीनं, जिह्वा च स्वरस्य कारणम्, सा तु द्वीन्द्रियादित्रसजीवानामसंख्येयत्वात् असंख्येया, ततश्च स्वराणामप्यसंख्येयत्वं वक्तव्यमिति सप्त44 गत्वा नाभेरो भागं " इत्यादि । नाभि अधोभाग पर पहुँच कर और फिर बस्ति पर आकर जो कदेश पर आता है वह वन है । निषाद स्वर के विषय में ऐसा कहा गया है -- " निषीदन्ति स्वरा यस्मिन्" इत्यादि । जिसमें अन्य स्वर ठहरते हैं-विश्राम पाते हैं - और जो अन्य स्वरों को पराभूत कर देता है-वह विषाद स्वर है । इस प्रकार के ये सात स्वर जीव और अजीव के आश्रय भून ध्वनि विशेष रूप होते हैं । ऐसा तीर्थकर एवं गणधरोंने कहा है । शंका--कारण के आधीन कार्य होता है इस नियम के अनुसार जिह्वा जब स्वर का कारण है तो फिर वे जिह्वाएँ दो इन्द्रिय आदि स जीवों में की असंख्यातता होने के कारण, असंख्यात होती है, अतः गत्वा नाभेरधोभागं " त्याहि. ८८ નાભિના-અધાભાગ પર પહોંચીને અને પછી ખસ્તિ પર આવીને જે વાયુ કંઠ પ્રદેશ પર આવીને જે સ્વર ઉત્પન્ન કરે છે તેને ધૈવતસ્વર કહે છે, નિષાદ સ્વરના વિષયમાં એવુ' કહ્યું છે કે : " निषीदन्ति स्वरा यस्मिन् " इत्यादि. જેમાં અન્ય સ્વરે વિશ્રામ પામે છે અને જે અન્ય સ્વરાને પણભૂત કરી નાખે છે, તે સ્ત્રરનુ નામ નિષાદ સ્ત્રર છે. આ પ્રકારના આ સાત સ્વર જીવા અને અછવામાં આશ્રયભૂત ધ્વનિવિશેષ રૂપ હાય છે શકા—કા કારણને આધીન હોય છે, આ નિયમ અનુસાર જિહવા જે સ્વરમાં કારણભૂત હાય તા દ્વીન્દ્રિય આદિ ત્રસ જીવા અસખ્યાત હોવાને કારણે જિહવાઓ પશુ અસખ્યાત જ હાવી જોઇએ. જો જિહવાએ અસ'.
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy