SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ सुधाटीका स्था० ७ सू० १३ सप्तविधमूलनयनिरूपणम् ५१७ तटः, तटी, तटम् इति । गुरुर्गुरव इति च । अयं लिङ्गभेदेन तदरूपस्य वस्तुनो वचनभेदेन गुरुरूपस्य च वस्तुनो नानालं न मनुते, किन्त्वेकमेव । तथा-नामस्थापनाद्रव्यभावभेदादिकं भिन्नं मनुते । नामादींश्चतुरोऽपि निक्षेपान् सामान्यतो मनुत इति भावः । तदुक्तम् - तन्हा निजगं संपयकालीणं लिंगवयणभिन्नं पि । नामाइयभेय विहियं, पडिवज्जइ वत्थुउज्जुओ ॥ १ ॥ " छाया - तस्मात् निजकं साम्प्रतकालीनं लिङ्गवचनभिन्नमपि । नामादिभेदविहितं प्रतिपद्यते वस्तु ऋजु सूत्रः ॥ १ ॥ इति ! इति चतुर्थी नयः ४ | " 66 लिङ्गवाले एवं भिन्न वचनवाले शब्दों का यह एक ही अर्थ मानता है जैसे पुल्लिङ्ग तट शब्द का जो अर्थ है वही अर्थ तटम् " इस नपुं. in लिङ्गवाले तट द का है, और वही अर्थ " तटी " इस स्त्री लिङ्ग बाले तंटी शब्द का है, तथा - गुरु इस एक वचनवाले गुरु शब्द का जो अर्थ है - वही द्विवचनवाले और बहुवचनवाले गुरु शब्द का अर्थ है, इस तरह यह ऋजु सूत्रनय लिङ्ग के भेद से और वचन के भेद से उनके वाच्यार्थ में भिन्नार्थता नहीं मानता है, किन्तु इनमें एकार्थता ही मानता है, तथा-नाम इन्द्र, स्थापना इन्द्र, द्रव्य इन्द्र और भाव इन्द्र इन सब में यह इन्द्रादिरूप उनके अर्थ को भिन्न २ मानता है - नामादिक चारों ही निक्षेत्रों को यह सामान्य रूप से मानता है कहा भी है - " तम्हा निजगं " इत्यादि અ જુદા જુદા વચનવાળા શબ્દોને આ નય એક જ અર્થ માને છે. જેમકે પુદ્ઘિમ “ તટ ” શબ્દના જે અર્થ થાય છે એજ નપુ ́સક લિંગના << तटम् ” ” શબ્દને પણ થાય છે અને સ્ત્રીલિંગના " ती " शहना शु એ જ અર્થ થાય છે. એક વચનવાળા ગુરુ પદને જે અર્થ થાય છે, એ જ અથ દ્વિવચન અને બહુવચનવાળા ગુરુ શબ્દને પણ થાય છે. આ પ્રકારે આ નય લિગના ભેદથી તથા વચનના ભેદથી તેમના વાગ્યામાં ભિન્નતાને સ્વીકારતા નથી, પરન્તુ તેમના વાગ્યામાં એકાતાના જ સ્વીકાર કરે છે, तथा-नाभ ईन्द्र, स्थापना इन्द्र, द्रव्य इन्द्र भने लाव इन्द्र, मे मधाभां ઈન્દ્રાદિ રૂપ તેમના અને શન્ન ભિન્ન માને છે-નામાકિ ચાર નિક્ષેપોને જ `નય સામન્ય રૂપે માને છે. કહ્યું પણ છે કે “ तहा निजगं" इत्यादि
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy