SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ सुधाटीका स्था०६ सू०६० प्रश्नस्य पं विधत्वनिरूपणम् गच्छति तत् । ५ । तथा-अस्थिमज्जानुसारि-यद्विपम् अस्थिमज्जां चानुगच्छति तत् || ६ || विपस्य पहृविधत्वात्तत्परिणामोऽपि पवििध उक्तः ॥ मु० ५९ ॥ उपर्युक्तानामर्थानां निर्णयस्तु सातिशयाप्तसकाशात् प्रश्नपूर्वकमेव भवतीति प्रश्नस्य षड्विधत्वमाह- मूलम् -- छवि पट्टे पण्णत्ते, तं जहा -- संस्यपट्टे १, वुग्गहपट्टे २, अणुजोगी ३, अणुलोमे ४, तहणाणे ५, अतहणाणे ६ ॥ सू० ६० ॥ छाया --पड्रविधं पृष्टं प्रज्ञप्तम्, तद्यथा - संशयपृष्टम् १, व्युद्ग्रहपृष्टम् २, अनुयोगि ३, अनुलोमम् ४, तथाज्ञानम् ५ अतथाज्ञानम् ६ ।। ० ६० । टीका - - ' छविहे ' इत्यादि पृष्टं=प्रश्नः षड्विधं प्रज्ञप्तम् तद्यथा-संशयपृष्टम् - कांस्मविद्विषये संशये सति यः प्रश्न विधीयते स संशयपृष्टमिति । यथा 16 जइ तवसा बोदाणं, संजम भगासवति ते कदं णु देवत्तं जंति जइ ?, सरागसंजमओ गुरुप्पाह १ ॥ -- ४७७ मज्जाको व्याप्त कर लेना है, वह अस्थिमज्जानुसारी विष है ६ इस तरहसे विषकी षट् प्रकारता में उसके परिणाममें भी षट् प्रकारता कही गई है || सू० ५९ ॥ उपर्युक्त अर्थो का निर्णय सातिशय आप्तसे प्रश्नपूर्वकही होता है, अतः अब सूत्रकार प्रश्न में षट् प्रकारता कहते हैं'छवि पट्टे पण ते ' इत्यादि सूत्र ६० ॥ टीकार्थ-प्रष्ट प्रश्न छ प्रकारका कहा गया है, जैसे- संशयपृष्ट १ व्युद्ग्रह पृष्ट २ अनुयोगी ३ अनुलोम ४ तथाहार ५ और अतथाज्ञान ३। किसी विषय में संशय होने पर जो प्रश्न किया जाता है, वह संशयपृष्ठ है । મજ્જામાં વ્યાપી જાય છે તેને અસ્થિ મજ્જાનુસારી વિષ કહે છે. આ પ્રકારે વિષની છ પ્રકારતાના કથન દ્વારા તેના પરિણામમાં પણ છ પ્રકારતાનુ` કથન थालय छे, म समन्वु ॥ सू. युद्ध ॥ સાતિશય આસને પ્રશ્ન પૂછવાથી જ ઉપયુક્ત અર્થાના નિર્ણય થઈ શકે છે તેથી હવે સૂત્રકાર પ્રશ્નના છ પ્રકારેનુ' નિરૂપણ કરે છે, "छप े पण ते " इत्यादि • टीअर्थ - प्रश्नना नीचे प्रभा छ प्रहार ह्या छे - ( १ ) सशयपृष्ट, (२) व्युहूश्रद्ध पृष्ट, (3) अनुयोगी, (४) अनुझेाभ, (4) तथाज्ञान, (६) तथाज्ञान (૧)કેાઈ પણ વિષયમાં શંકા થવાથી જે પ્રશ્ન પૂછવામાં આવે છે તેને
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy