SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ -४७८ स्थानाक्षस छाया–यदि तपसा व्यवदानं संयपतोऽनामा इति ते कथं नु । देवत्वं यान्ति यतयः ! सरागसंयमतो गुरुः प्राह ॥ १ ॥ ___अयं भावः--तपसा द्वादविधेन व्यवदानं कर्मणां छेदो भवति, तथासंयमतः अनायो भवति-इति ते-तब मतं कथं नु संगच्छते ? यतः तपस्विनो गृहीतसंयमा अपि यतयो देवत्वं यान्ति । एवं शिष्मा ने गुलः प्राह-ते हि सरागसंयमतो देवत्वं यान्तीति । इति प्रथमः प्रश्नः १। तथा व्युद्ग्रहपृष्टम्-व्युद्ग्रहेग-विपरीतग्रहेण-मिथ्याभिनिवेशेन परपक्षदूषणार्थ यः प्रश्नः क्रियते सः। यथा--" सामन्ना उ विसेसो, अन्नोऽनन्नो व होज्जइ अनी । सो नहिथ खपृर्फ पिच, गन्नो सामन्नमेव तयं ।। १॥" यथा-" जइ तबमा बोदाणं " इत्यादि । भाष इसका ऐसा है-धारह प्रकारके तपसे कर्मों का नाश होता है, और संयमले अनास्त्रय-आस्रबका अभाव होता है, ऐसा जो मत है, वह समीचीन कैसे माना जा सकता है ? कोकि गृहीत संयमवाले श्री तस्त्रिजन देव पर्यायको प्राप्त करते हैं, ऐसा यह शिष्यका प्रश्न है, इस पर गुरुदेव उससे कहते हैं-"ते हि सरागतंयमतो देवत्वं चान्ति" वे सरामसंयमले देव पर्यायको प्राप्त करले हैं, यह संशय प्रष्टहै, १। व्युद्ग्रहपृष्ट-विपरीत्त नहका नाम व्युद्ग्रह है, इसे शब्दान्तरसे 'मिथ्याभिनिवेश भी कहा गया है, इस मिथ्याभिनिवेशसे जो पर पक्षको दृषित करने के लिये प्रश्न किया जाता है, वह व्युग्रह पृष्ट हैयथा-" सामना उ विसेसो" इत्यादि । सशयपृष्ट ४७ छ. म " जइ तवसा चोदाणं " त्याह પ્રશ્ન–“બાર પ્રકારના તપથી કર્મોનો નાશ થાય છે અને સંયમ વડે અનાસ્ત્રવ (આસવને અભાવ) થાય છે, આ પ્રકારનો જે મત છે તેને ખરે કેવી રીતે માની શકાય ? કારણ કે ગૃહીત સંયમવાળા તપસ્વીઓ પણ દેવ પર્યાયને પ્રાપ્ત કરે છે.” શિષ્યને આ પ્રશ્ન સંયમપૃષ્ટ છે. | उत्तर-!' ते हि सरागसयमतो देवत्वं यान्ति " तसा संस॥ संयम વડે દેવપર્યાયને પ્રાપ્ત કરે છે. (૨)બુદુગ્રહ પૃષ્ટ–વિપરીત ગ્રહનું નામ વ્યુહ છે. તેને મિથ્યાભિનિવેશ પણ કહે છે. આ મિથ્યાભિનિવેશ પૂર્વક પર પક્ષને દૂષિત કરવાને માટે જે પ્રશ્ન પૂછવામાં આવે છે તેનું નામ બુદુગ્રહ પૃષ્ટ છે. भो " सामन्ना उ विसेसो" त्याल
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy