SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ स्थानानसूत्रे छाया--पट् कल्पस्य प्रस्ताराः प्रज्ञप्ताः, तद्यथा - प्राणातिपातस्य वा वदन् १, मृषावादस्य वादन २, अदत्तादानस्य बाद वदन् ३, अविरतिवादं वदन् ४, अपुरुात्रा बदन ५ दासवाई वदन् ६, इत्येतान - पड् कल्पस्य मस्तारान् प्रस्तारविता सम्यगपरिपूरयन् तत्स्थानाः || लू० ५४ ॥ टीका--' छ कप्परस' इत्यादि ४३० कल्पस्य=साध्याचारस्य-साध्वाचारसम्बन्धिनो लघुगुरूपभूति - प्रदान रूपाः षट् संख्यकाः मस्ताराः=अतीचारकर्तरि व्यवस्थाप्यमानाः प्रायश्चित्तस्य रचना विशेषाः प्रतप्ताः कथिताः । प्रस्तराणां कल्पविशुद्धयर्थत्वात् कल्पसम्बन्धिता बोध्या । तानेचाह तथा प्राणातिपातस्य वा वार्ता वदन् कस्मिंश्चित् साधौ असत्यमेव प्राणातिपातदोषम् आरोपयन् साबुः प्रायश्चित्तरवारभाम् भवति । अत्र प्रस्तारो यथा भवनि तथोच्यते- गाथा - खुड्डो पेरिज्जतो, अकमादीसु मगसि धारेड़ | अहमविणं पेरिस्पं, न लभइ सो तारिसं छिदं ॥ १ ॥ अवचनोंसे प्रायश्चित्त लगता है, इसलिये अब सूत्रकार प्रायश्चित्त की षट् विधताका कथन करते हैं - '६ कप्पस्स पत्यारा पत्ता ' इत्यादि सूत्र ५४ ॥ टीकार्थ-कल्प के साधुके आचार के प्रचार-अतिचार करनेवाले पर प्रायश्चित्त के व्यवस्थाप्यमान रचना विशेष ६ प्रकारके कहे गये हैं, प्रस्तारोंमें कल्प सम्यन्विता कसकी विशुद्धिके लिये होनेके कारण से है, इनमें जो साधु किसी साधु पर असत्यही प्राणातिपात दोषका जब आरोपण करता है, तब वह प्रायश्चित्त प्रस्तारका पात्र होना है १ यहां प्रस्तार जैसा होता है, वैसा कहते हैं-" खुड्डो पेरिज्जतो " इत्यादि । અવચનામાં પ્રાયશ્ચિત્તના પ્રસ્તાર થાય છે તેથી હવે સૂત્રકાર પ્રસ્તારના १ अारो निश्या रे छे ६ कपस पत्यारा पण्णत्ता " त्याहि - ( सू 43 ) કહેપના——સાધુના ભાચરના-પ્રસ્તારના ૬ પ્રકાર કહ્યા છે અતિચારનું સેવન કરન ર માટે પ્રાયશ્ચિત્તની જે ખાસ વિધિ છે તેનુ નામ પ્રસ્તાર છે. પ્રસ્તારા કલ્પની વિશુદ્ધિને માટે હાવાથી કલ્પ સાથે તેના સબંધ છે. જ્યારે કાઈ સધુ ખીજા કોઈ સાધુ પર પ્રાણતિપાત દોષનુ' જૂઠું. મારાપણું કરે છે, ત્યારે તે દોષનું જૂઠું' અર્પણુ કરનાર સધુ પ્રાયશ્ચિત્ત પ્રસ્તારને પાત્ર અને छे सड्डी' ठेवा 'प्रायश्चित्त 'अस्तार होय छे ते आउट अरवामां आवे छे-खुड्डी पेरिज्जतो " त्याहि- <<
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy