SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ सुंधा टीका स्था०६ रु। ५३ शानी नामवननिरूपणम् ४२९ यथा-' दुष्ट शैक्ष !' इत्यादि ।४। गारस्थितवचनम्-अगारस्थितानां गृहस्थानां यद् वचनं तत् । यथा-पुत्र ! मातुल ! भागिनेथ !' इत्यादि ॥५॥ तथा-व्युपशमितं वा कलहादिक पुनरुदीरयितुं न कर पते । अयं भावः-यत् अधिकरणं व्युपशान्तं तद् येन पुनरुदीरितं भवति तादृशं वचनं वक्तुं न कल्पते इति । उक्तं च-- __ " खामियबो समियाई, अहिगरणाई तु जे उदीरेंति । ते पावा नायचा, तेसिं चोरोषणा इणमो ॥१॥" छाया--क्षमिवयुपशमितानि अधिकरणानि तु ये उदीश्यन्ति । ते पापा ज्ञातव्याः तेषां चारोपणा इयम् ॥१॥ इति ॥६॥ मू० ५३॥ । अबवनेषु हि प्रायश्चित्तप्रस्तारो भवतीति प्रस्तारस्य पड विधत्वमाह-- मूलम्--छ कपाल पत्थारा पण्णत्ता,तं जहा-पाणाइवायरल वायं क्यमाणे १, सुसावायस्प्त वायं वयमाणे २, अदिनादा. णस्त वायं वयमागे ३, अविरइवायं वयमाणे ४, अपुरिसवायं वयमाणे ४, दातशयं वयमाणे ६, इच्चेए छ कप्पस्त पत्थरे पत्थरेत्ता सम्मं अपरिपूरमाणे तहाणपत्ते ॥ सू० ५४ ॥ जैसे हे दुष्ट शिष्य ! इत्यादि ४ गृहस्थजनोंके जैले-वचन अगारस्थित वचन हैं, जैसे-हे पुन ! हे मातुल ! हे भागिनेय ! इत्यादि तथा शान्त हुई लडाई जिन वचनों से पुनः उद्दीपित हो जाय ऐसी बाणी वचन ६ कहा भी है-" खामियको समियाई " इत्यादि। इस प्रकारके ये ६ अवचन साध्वी एवं साधुजनोंको बोलने के योग्य नहीं कहे गये हैं ।। स्तू० ५३ ॥ જાણું છું.” (૪) પરુષવચન-કઠોર વચનને પરુષ વચન કહે છે. જેમકે દુષ્ટ, બાયલા દૂર છે મારી સામેથી” (પ અગાઉસ્થિત વચન-ગૃહસ્થ જનોનાં જેવાં વચન. જેમ કે “બેટા ! હે મામા ! હે કાકા ! હે બનેવી છે ઇત્યાદિ (૬) શાંન્ત પડેલે ઝઘડે જે વચનેથી ફરી ચાલૂ થઈ જાય એવા क्यन पा मालन नडी. ४युं छ है- . "खामियवो खमियाइ? त्याl. . . , . , . આ છ પ્રકારનાં વચન કુત્સિત વચન રૂપ હોવાથી સાધુ સાધ્વીઓએ मेवा चयन म न नली. ॥ सू. -५३॥ - -
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy