SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था० ६ सू ५४ अवचने षड्रविधप्रायश्चित्तनिरूपणम् छाया -- लुल्लः प्रेर्यमाणः, अतिक्रमादिषु मनसि धारयति । अहमपि - एवं प्रेरयिष्यामि, न लभते तादृशं छिद्रम् ॥ १॥ अयमर्थः -- भुल्लः- क्षुल्लकः पर्याय लघु मुनिः - अतिक्रमादिषु दुष्प्रेक्षितादिषु स्खलितेषु सत्सु प्रेर्यमाणः- शिक्षयन् मनसि धारयति - विचारयति - यद् अहमपि - एवं मत्प्रेरकं प्रेरयिष्यामि - शिक्षयिष्यामि, किन्तु सः - भुल्लकस्तस्य तादृशम् अतिक्रमादि रूपं छिद्रं न लभते ॥ १ ॥ उक्तं च-- अन्ने घाहए दद्दुरम्म दहुं चलणं कथं ओमो । उभिएस तु वत्ति विपि ते णत्थि | २|| छाया -- अन्येन घातिते दर्दुरे दृष्ट्वा चलन कृतम् अत्रमः । उद्रावित एपलया न वेति द्वितीयमपि ते नास्ति ॥२॥ ४३१ अयमर्थः--तस्य साधोछिद्रान्वेषणे तत्परः स क्षुल्लकीऽन्यदा तेन साधुना सह भिक्षाचर्यार्थं गतः । तत्र अन्येन केनापि घातिते दर्दुरे चरणं कृतं = न्यस्तपर्यायी अपेक्षा कोई लघु मुनि जब उससे अतिक्रम आदि दोष हो जाते हैं, और उस पर जब उसे शिक्षा दण्ड प्रायश्चित्त दिया जाता है, तब वह मनमें ऐसा विचार करता है, कि मैं भी इस शिक्षा देने - वालेको दण्डित कराऊंगा परन्तु वह क्षुल्लक उसके अतिक्रमादिरूप छिद्रको नहीं पाता है १ । " " अन्वेण धाइए बुदुम्मि इत्यादि । उस साधुके छिद्रान्वेषणमें तत्पर वह क्षुल्लक उस साधु के साथ किसी एक समय के लिये गया - रास्ते में किसी अन्य पुरुषके द्वारा मरा हुआ एक मेंढक पड़ा था, उस पर उस साधुका पग पड़ गया इस પર્યાયની અપેક્ષાએ નાના એવા કેાઈ સુનિ દ્વારા અતિક્રમ આદિ કાઈ દોષ થઈ ગયા હાય. તેની શુદ્ધિ નિમિત્તે જ્યારે તેને પ્રાયશ્ચિત્ત આપવામાં આવે ત્યારે તે મનમાં એવે વિચાર કરે છે કે હું પણ મને શિક્ષા કરનારને–( પ્રાયશ્ચિત્ત દેનારને ) શિક્ષા કરાવીશ એવે વિચાર કરીને તે તેના દોષો શૈય્યા કરે છે, પરન્તુ તે મુનિના અતિક્રમાદિ રૂપ કોઈ દોષ તેની નજરે પડતાં નથી. "अन्ने धाइए ददुरनि " ध्याहि-हवे मेवु भने छेते સાધુના દાષા શેાધતા તે ક્ષુલ્લક સાધુ તે સાધુની સાથે ભિક્ષાચર્યા માટે નીકળે છે. રસ્તામાં કોઈ પુરુષના પગ નીચે આવી જવાથી ફાઇ દેડકા મરેઢા પડયો
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy