SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था. ६ . ५० कालविशेषनिरूपणम् ४२१ एकोनविंशतितमे पर्वणि= फाल्गुनकृष्णपक्षे, त्रयोविंशतितमे पर्वणि = वैशाखकृष्णपक्षे इति । एतेषु षट्सु अव परात्र सद्भावात् पट् अत्रमरात्रा भवन्तीति भावः ॥ २॥ तथा -- अतिरात्राः - अतिशया रात्रयः, अतिरात्राः - दिनहृद्धयः पविधाः प्रज्ञप्ताः । तत्र-आपाढशुक्लपक्षः - चतुर्थ पर्व १, भाद्रशुक्लपक्षः - अष्टमं पर्व २, कार्त्तिक शुक्लपक्षो द्वादशं पर्व ३, पौषशुक्लपक्षः पोडश पर्व ४, फाल्गुनशुक्लपक्षो विंशतितम पर्व ५, वैशाख शुक्लपक्षस्तु चतुर्विंशतितमं पर्चेति । ३०५०/ अनन्तरमूत्र कार्यरतु ज्ञानेनावगम्यते इवि ज्ञानमभिवातुं सूत्रद्वयमाह - मूलम् — आभिणिवोहियणाणस्ल णं छविहे अत्थोवहे पण्णत्ते, तं जहा -- सोइंदियत्थोवमाहे जाव नोईदियत्थोवग्ग हे ॥ सू० ५१ ॥ छाया -- अभिनिवोधिक ज्ञानस्य खलु षड्विधः अर्थावग्रहः प्रज्ञप्तः, 'तयथा-: श्रोगेन्द्रियार्थावग्रहो यावत् नो इन्द्रिर्थावग्रह | ० ५१ ॥ टीका--' आभिणिवोहियणागस्स ' इत्यादि -- आभिनिवोधिरुज्ञानस्य=मतिज्ञानस्य खलु अश्रीवयहः - अर्थस्य अवग्रहणम्, सफलरूपादिविशेष निरपेक्षाऽनिर्देश्यसामान्यमात्रार्थग्रहणरूपः अर्थावग्रहः होना है, इन छहमें अवसरात्र - दिनक्षय के सद्भावसे ये ६ अयमरात्र होते हैं ||२|| तथा-अतिरात्र-दिनवृद्धि - छह प्रकार के कहे गये हैं जैसेचतुर्थ पर्व - आषाढ शुक्लपक्ष १ भाद्र शुक्लपक्ष २ कार्तिक शुक्लपक्ष ३ पौषशुक्लपक्ष ४ फाल्गुन शुक्लपक्षः और वैशाख शुक्लपक्ष । सू०५० ।। इस ऊपर के सूत्र में कहा गया अर्थ ज्ञानसे जाना जाता है, इसलिये अब सूत्रकोर ज्ञानका कथन करनेके लिये दो सूत्र कहते हैंએટલે કે વૈશાખ માસના છઠ્ઠા પમાં છઠ્ઠો દિનક્ષય થાય છે. આ રીતે કુલ छ अवभरीत्र ( हिनक्षय ) थाय छे !! २ ॥ - - અતિરાત્રિ ( નિવૃદ્ધિ) છ પ્રકારની કહી છે—(૧) ચતુથ પર્વ એટલે हे अषाढ भासना शुद्ध पक्षमा, (२) लाहरवाना शुक्ल पक्षमा, (3) ४२તકના શુકલ પક્ષમાં, (૪) પે.ષના શુકલ પક્ષમાં, (પ) ફાગણના શુકલ પક્ષમાં मने वैशामना शुद्ध पक्षमां ॥ ३ ॥ ॥ सू. ५० ॥ ઉપરના સૂત્રમાં જે વિષયનું પ્રતિપાદન કરવામાં આવ્યું છે, તે વિષય જ્ઞાન દ્વારા જાણી શકાય છે. તેથી હવે સૂત્રકાર એ સૂત્રેા વડે જ્ઞાનની પ્રરૂપણા
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy