SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ सुंधा टीका स्था०६ सू०२७ संयतमनुष्याणाम् आहारगृहणागृहणकारणम् ३४६ मतुष्याणामजीवाभिगमः प्रोक्त इति मनुष्यप्रस्तावात् सम्प्रति संयतमनुष्याणाम् आहारग्रहणाग्रहण कारणानि माह____ मूलम्-छहिं ठाणेहिं समणे णिग्गंथे आहारमाहरमाणे णाइकमइ, तं जहा--वेयणे वेयावच्चे २ ईरियटाए ३ य संजमहाए । तह पाणवत्तियाए । छठें पुण धम्मचिंताए ६॥ १॥ छहिं ठाणेहि समणे णिगंथे आहारं वोच्छिदमाणे णाइकमइ, तं जहा--आयके १ उवसग्गे २, तितिक्खणे बंभचेरगुत्तीए ३। पाणिदयातव ५ हेडं, सरीरवुन्छेयणटाए ६ ॥१॥ सू० २७ ॥ __छाया-पभिः स्थानः श्रमणो निर्ग्रन्थः आहारमाहरन् नातिकामति, तद्यथा-वेदनावैयावृत्त्ये २ ईर्यार्थाय ३ च संयमार्थाय ४] तथा प्राणवृत्तये ५ पष्ठं पुनर्धर्मचिन्तायै ६॥ १ ॥ पडूभिः स्थानः श्रमणो निर्ग्रन्थ आहारं व्युच्छिन्दन् नातिक्रामति, तद्यथा-आतङ्के १ उपसर्गे २ तितिक्षणे ब्रह्मचर्यगुप्तेः ३। माणिदया तपो ५ हेतोः शरीरव्युच्छेदनार्थाय ६ ॥१॥ मू० २७॥ टीका-'छहिं ठाणेहिं ' इत्यादि श्रमणो निम्रन्थः पभिः स्थानः कारणैः आहारम् आहरन्-भुञ्जानो नातिएवं वैमानिक देव अधो अवधिघाले होते हैं तथा इनसे बाकी बचे हुए जीव अवधिरहित होते हैं । स्व० २६ ॥ . मनुष्यों को अजीवाभिगम कहा गया है सो इसी मनुष्य के प्रस्ताव को लेकर अब सूत्रकार संयत मनुष्यों के आहार ग्रहण और आहार अग्रहण के जो कोरण हैं उनका कथन करते हैं__ 'छहिं ठाणेहिं समणे जिग्गंथे' इत्यादि सूत्र ॥ २७ ॥ टीकार्थ-छह कारणों से आहार को ग्रहण करने वाला श्रमण निर्ग्रन्थ હોય છે અને વૈમાનિક દેવે અધે અવધિવાળા હોય છે. બાકીના છે अवधि २डित डाय छे. ॥ सू. २६ ॥ | આગલા સૂત્રમાં જ મનુષ્યોને અછવાભિગમવાળા કહેવામાં આવ્યા છે. તેથી એ જ મનુષ્યના પ્રસ્તાવ સાથે સુસંગત એવા સંત મનુષ્યોના આહાર ગ્રહણ અને આહાર અગ્રહણના જે કારણે છે તેમનું સૂત્રકાર હવે નિરૂપણ ४२ छ “ छहिं ठाणेहि समणे णिग्गंथे " त्याह સૂત્રાર્થ–નીચે દર્શાવેલા છ કારણેથી આહાર ગ્રહણ કરનાર શ્રમણ નિગ્રંથ જિનાજ્ઞાનું ઉલ્લંઘન કરનારે ગણાતું નથી.
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy