SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ सुधा ठीका स्था०६ सू०२५ लोकस्थित्यादिनिरूपणम् ३४३ पृथिवी प्रतिष्ठिताः स्थावराः = वादरवनस्पत्यादयो जीवाः । सुक्ष्माः स्थावरास्तु सकललोकप्रतिष्ठिता इति स्थावरपदेनात्र बादरा एव गृह्यन्ते इति बोध्यम् । इति चतुर्थ स्थानम् । तथा - अजीवाः = औदारिकादि पुद्गला जीवप्रतिष्ठिता:= जीवेषु व्यवस्थिताः | अजीवानां जीवप्रतिष्ठितत्वमनियतं, जीवाऽप्रतिष्ठितत्वेनापि बहुतराणां तेषां तद्भावादिति पश्वमं स्थानम् । तथा - जीवाः कर्मप्रतिष्ठिताः - कर्मसु = ज्ञानावरणीयादिषु स्थिताः विज्ञेयाः । कर्मप्रतिष्ठितभिन्ना जीवास्तु प्रायो न सन्तीत्यपि बोध्यमिति पष्ठं स्थानम् ॥ सु० २५ ॥ , ' जीवाः कर्मप्रतिष्ठिताः -' इत्युक्तम् तेषां जीवानां गत्यादयो भवन्ति, गत्यादयश्च दिवेवेति दिशो गत्यादींश्च प्ररूपयति- " मूलम् -- छद्दिसाओ पण्णत्ताओ, तं जहा - पाईणा १, पडोणा २, दाहिणा ३, उईणा, ४, उड्डा ५, अहा ६। छहिं दिसाहिं जीवाणं गई पवत्त, तं जहा -पाईगाए जाव अहाए । १ । एवगत देवादि त्रस जीवों की अविवक्षा समझना चाहिये तथा पृथिवी में प्रतिष्ठित स्थावर ऐसा जो कहा गया है, सो इससे चादर वनस्पत्यादि जीवही ग्रहण करना चाहिये क्योंकि सूक्ष्म स्थावर तो सकल लोकमें प्रतिष्ठित हैं, अतः स्थावर पदसे यहां बादर स्थावरही गृहीत हुए हैं, ऐसा समझना चाहिये ४ जीव में प्रतिष्ठित अजीव औदारिक आदि पुद्गल ५ अजीब में प्रतिष्ठित जीव " ऐसा इसलिये नहीं कहा गया है, कि बहुत से अजीव जीव द्वारा अप्रतिष्ठित हुए भी देखे जाते हैं, और कर्म प्रतिष्ठित जीव ६ ज्ञानावरणीय आदि कर्मों में स्थित जीव ||म्र० २५/ સમજવા જોઇએ. અથવા વિમાનગત દેવાદિ ત્રસજીવે ની અવિવક્ષા સમજવી જોઈએ. એટલે કે તેમના પૃથ્વીપ્રતિષ્ઠિત સેામાં સમાવેશ થવા જોઈએ નહીં, પૃથ્વીપ્રતિષ્ઠિ સ્થાવર’ એવું જે કહેવામાં આવ્યુ છે તે કથન દ્વારા માદર વનસ્પતિ આદિ જીવે જ ગ્રહણ કરવા જોઈએ. કારણ કે સૂક્ષ્મ સ્થાવર તે સકલ લેકમાં રહેલા છે. તેથી સ્થાવર પદ દ્વારા અડી ખાદર સ્થાવરને જ ગ્રહણ કરવા જોઇએ. (૫) જીવમાં પ્રતિષ્ઠિત અજીવ— ઔદારિક આદિ પુદ્ગલ सही "कुत्रमां प्रतिष्ठित " मा प्रातुं न श्वामां मायु नथी. તેનું કારણ એ છે કે ઘણા અજીત્રા છત્ર દ્વારા અપ્રતિષ્ઠિત રૂપે પશુ લેવામાં આવે છે. (૬) ક`પ્રતિષ્ઠિત જીવ એટલે કે જ્ઞાનાવરણીય આદિ કર્મોમાં સ્થિત જીવ. !! સૂ. ૨૫ ॥ 6
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy