SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्गसुत्रे ३४४ माई २, बी ३, आहारे ४, बुड्ढी ५, निवुड्डी ६, विगुव्वणा ७, गइपरियाए ८, समुग्धाए ९, कालसंजोगे ९१०. दंसणामिग ११, णाणाभिगमे १२, जीवाभिगमे १३, अजवाभिगमे १३ | एवं पंचिदियतिरिकख जोणियाणवि मणुस्साणवि ॥सू० २६|| छाया - पड् दिशः मज्ञप्ताः, तद्यथा- प्राचीनार, प्रतीचीनार, दक्षिणा ३, उदी चीना ४, ५, अघ । पभिर्दिग्मिर्जीवानां गतिः प्रवर्तते, तद्यथाप्राचीनया यावत् अथः । एवम् आगतिः २ व्युत्क्रान्तिः ३, आदारः ४, वृद्धि: ५, निर्वृद्धिः, विक्रिया ७, गतिपर्यायः ८, समुद्घातः ९, कालसंयोगः १०, दर्शनाभिगमः १९, ज्ञानाभिगमः १२, जीवाभिगमः १३, अजीवाभिगमः १४ एवं पञ्चन्द्रियतिर्यग्योनिकानामपि मनुष्याणामपि ॥ ० २६ ॥ टीका' छडियाओ' इत्यादि- दिशोहि - पाचीना = पूर्वा, प्रतीचीना=पश्चिमा, दक्षिणा, उदीचीना = उत्तरा, ऊ, अवश्चेति पह बोध्याः । आग्नेयेशान वायव्यनैर्ऋतानां चतसृणां विदिशां तु विदित्वात् दिवेनाग्रहणात् पडेव दिश उक्ताः । अथवा जीवानां गतिव्युत्क्रा जीव कर्म प्रतिष्ठित है, ऐसा कहा सो इसी जीवके सम्बन्धको लेकर अब सूत्रकार जन जीवोंकी जो गति होती है, वह दिशाओं में ही होती है, इससे उनकी गतियोंका एवं दिशाओंकी प्ररूपणा करते हैं - 'छदिसाओ पण्णत्ताओ' इत्यादि सूत्र २६ ॥ टीकार्थ- दिशाएँ छह कही गई हैं, जैसे-प्राचीन (पूर्व) १ प्रतीचीन र दक्षिण ३ उदीचीन उत्तर४ उर्ध्व और अधः ६ आग्नेय, ऐशान वायव्य और नैर्ऋत्य ये चार विदिशाएँ हैं, अतः इनका ग्रहण विदिशा होनेके कारण नहीं આગલા સૂત્રમા એવુ' કહેવામાં આવ્યુ છે કે જીવ કમ પ્રતિષ્ઠિત છે. જીવાની ગતિ દિશાઓમાં જ થાય છે, તેથી હવે સૂત્રકાર તેમની ગતિએની તથા દિશાઓની પ્રરૂપણા કરે છે " छद्दिसाओ पण्णत्ताओ " त्याहि टीअर्थ - हिशाम ६ ही छे – (१) प्राचीन (पूर्व), (२) अतीथीन (पश्चिम), (3) हक्षिणु, (४) उट्टीथीन (उत्तर), (५) हिशा अने (६) अधोदिशा. ઇશાન, અગ્નિ, નૈઋત્ય અને વાયવ્ય, એ ચાર વિદિશાએ હાવાથી તેમને અહી ગ્રતુણુ કરવામાં આવી નથી, તે કારણે પૂર્વાદિ ૬ દિશાએ જ અહી”
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy