SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्गसूत्रे ष्ठितः-तनुवातथनवातलक्षणे वाते व्यवरिथत उदधिः-बनोदधिः २। उदधिपतिष्ठिता-बनोदधौ व्यवस्थिता पृथिवी-(त्नप्रभादिका । यद्यपि ईपत्प्राग्भारा पृथिवी आकाशप्रतिष्ठिता, अन्याश्चापि विमानपर्वतादि पृथिव्य आकागादिप्रतिष्ठिता नतूदधिप्रतिष्ठिताः, एवं च “ उदधिप्रतिष्ठिता पृथिवी " इति न वक्तव्यं, रत्नप्रमादीनां बाहुल्यात् उदधिप्रतिष्ठितत्वेन पृथिवी उक्तेति बोध्यम् । ३ । तथा-पृथिवीप्रतिष्ठिताः सा स्थावरा प्राणा:-तत्र साः प्राणा: द्वीन्द्रियादयः पाणिनः पृथिवीप्रतिष्ठिताः पृथिव्यां व्यवस्थिताः । आकाशादिप्रतिष्ठितः पर्वतविमानादिः पृथिवीनामपि पृथिवीत्वात्तत्रप्रतिष्ठिताः सा जीवा अपि पृथिवीम तिष्ठिता एव बोध्याः । तद्गतदेवादित्रसजीवानामविवक्षा वा बोध्या । तथाधनवात ये दोनों वात गभित हैं। वात प्रतिष्ठित उदधि २, उदधि प्रतिष्ठित पृथिवी-वनोदधिमें प्रतिष्ठिन-व्यवस्थित रत्नप्रभा आदि पृथिवी यद्यपि ईपत्यारभारा पृथिवी आकाश प्रतिष्ठिन है, तथा और भी विमान पर्वत आदि रूप प्रधिवियां आकाश आदिमें प्रतिष्ठित हैं, उद्धिमें प्रतिष्ठिन नहीं हैं, फिर भी यहां "उदधि प्रतिष्टिता पृथिवी" ऐसा जो कहा गया है, वह रत्नप्रभा आदिकोंकी बहुलता लेकर कहा गया है, क्योंकि ये पृथिवियों तो उदधि प्रतिष्ठित हैं, ही ३ पृथिवी प्रतिष्ठित बस स्थावर जीव (हीन्द्रियादिक जीव पृथिवी पर प्रतिष्ठित व्यवस्थित) है। आकाश आदिमें प्रतिष्ठिन पर्यन विमान आदि रूप पृथिवियों में भी पृथिवीत्व सामान्य होने के कारण उन में प्रतिटित त्रस जीव भी पृथिवी प्रतिष्ठितही जानना चाहिये अथवा-विमान છે. (૨) વાત પ્રતિષ્ઠિત ઉદધિ-તનુવાત ઘનવાત રૂપ વ તને વ્યવસ્થિત ઉદધિ सरधनाधि (3) हघि प्रतिष्ठित पृथ्वी --बधिमा प्रतिष्ठित ( व्यव. સ્થિત ) રતનપ્રભા આદિ પૃથ્વી જે કે ઈ–ભારે પૃથ્વી આકાશપ્રતિષ્ઠિત છે અને વિમાન, પર્વત આદિ રૂપ બીજી પૃથ્વીઓ પણ આકાશ આદિમાં प्रतित (व्यवस्थित ) छ, धिमा प्रतिनिधी, ७i 4] मडी “धि પ્રતિષ્ઠિત પૃથ્વી ” આ પ્રકારનું જે કથન કરવામાં આવ્યું છે તે રત્નપ્રભા આદિ પ્રવીઓની બહુલતાને લીધે કરવામાં આવ્યું છે, કારણ કે તે પૃથ્વી તે ઉદધિ પ્રતિષ્ઠિત જ છે. (૪) પૃથ્વી પ્રતિષ્ઠિત ત્રસ સ્થાવર જીવ--કારણ કે હીન્દ્રિયદિક જો પૃથ્વી પર જ વ્યવસ્થિત હોય છે. આકાશ આદિમાં પ્રતિષ્ઠિત પર્વત, વિમાન આદિ રૂપ પૃથ્વીઓમાં પણ મૃત્વ સામાન્ય હોવાને કારણે તેમાં પ્રતિષ્ઠિત (રહેલા) ત્રસ જી પણ પૃથ્વી પ્રતિષ્ઠિત જ
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy