SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ३४१ सुधा टीका स्था०६ सू०२१ लोकस्थित्यादिनिरूपणम् यस्यभावेन स्वीकृतास्ते राजन्या बोध्याः ३। ऐक्ष्वाकाः-ऋषभवंशनाः । ज्ञाता भगवन्महावीरपूर्वजाः १। कौरव्या-जिनशान्तिनाथपूर्वजा.६, इति।।सू०२४॥ मूलम्--छविहा लोमट्टिई पण्णत्ता, तं जहा--आगासपइ. हिए वाए १, वायपइट्ठिए उदही २, उदहीपठिया पुढवी ३, पुढविपइट्रिया तसा थावरा पाणा ४, अजीवा जीवपइट्रिया ५, जीवाः करमपइट्रिया ६ ॥ सू० २५॥ छाया---पविधा लोकस्थितिः प्रज्ञप्ता, तद्यथा-आकाशप्रतिष्ठितो वातः १, वातमतिष्ठित उदधिः २, उदधिप्रतिष्ठिता पृथिवी ३, पृथिवी प्रतिष्ठिनास्त्रसाः स्थावराः प्राणाः ४, अजीवा जीवप्रतिष्ठिताः ५, जीवाः कर्मप्रतिष्ठिताः॥मू०२५॥ टीका--'छबिहा' इत्यादि-- लोकस्थितिः लोकस्य क्षेत्रलक्षणस्य स्थितिः व्यवस्था, सा पइविधा प्रज्ञप्ता, तद्यथा-आकाशपतिष्ठितो वातः-तनुवातघन पातलक्षणः ।१। वातपति स्थापित किये गये-वे भोग हैं २ जो बयस्प (मित्र) भोक्से व्यवस्थापित किये गये स्वीकृत किये गये वे राजन्य हैं ऋषभके वंशके जो हैं, वे ऐक्ष्वाक हैं, अगवान महावीरके जो पूर्वज हैं वे ज्ञात हैं शान्तिनाथ भगवान के जो पूर्वज हैं वे कौरव्य हैं। स्व० २४ ॥ __ जातिले आर्यपन जो होता है, वह लोकस्थिति से होता है, इसलिये अब सूत्रकार लोकस्थितिकी प्ररूपणा करते हैं 'छविहा लोगहिई पण्णत्ता' इत्यादि सूत्र २५ ॥ टीकार्थ-लोक क्षेत्रको स्थिति व्यवस्थी छह प्रकारकी कही गई है, जैसे-आकाश प्रतिष्ठिन वात १ आकाश प्रतिष्ठित वातमें तनुवात और વામાં આવ્યા હતા તેમને ભેગ કહે છે. જેમને તેમના દ્વારા વયસ્ય (મિત્ર) ભાવે વ્યવસ્થાપિત (સ્વીકૃત) કરવામાં આવ્યા તેમને રાજન્ય કહે છે. ઋષ ભના વંશમાં જેમને જન્મ થયો હોય તેમને ઔદ્યાક કહે છે. ભગવાન મહાવીરના પૂર્વ જેને જ્ઞાત કહે છે અને શાતિનાથ ભગવાનના પૂર્વજોને औ२०५ (२५) ४ छ. ॥ सू. २४ ॥ લેકસ્થિતિને લીધે જાતિની અપેક્ષાએ આર્યવ પ્રાપ્ત થાય છે. તેથી હવે સૂત્રકાર લેક સ્થિતિની પ્રરૂપણ કરે છે – ___ "छविहां लोगदिई पण्णत्ता" त्याह ટીકાઈ–લેકક્ષેત્રની સ્થિતિ (વ્યવસ્થા) છ પ્રકારની કહી છે–(૧) આકાશ પ્રતિષિત વાત. તેમાં તનુવાત અને ઘનવાત એ બનને વાતને સમાવેશ થાય
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy