SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ स्थानास्त्रे १६० अरूची अजीचे सासए अवट्टिए लोग दधे । से समालओ पंचविहे पण्णत्ते, तं जहा - दव्वओ खितओ कालओ भावओ गुणओ । दव्यओ णं धम्मत्थिकाए एवं नं न्तओ लोगपसाणतेत्ते, कालओ ण कयाइणासी, न कयाइ न भवड़, न कवाइ न अविस्तइति भुवं य भविस्सइ य, धुवे जियए सासर् अक्खए अव्वए अबडि गिचे, भावओ अवन्ने अगंधे अरसे फासे गुणओ गणगुणे च । अधम्मत्थिकाए अने एवं चेत्र, नवरं गुणओ ठाणगुणे २ आगासत्थिकाए अवन्ने एवं चैव, खेत्तओ लोगालोगपमाणमित्ते, गुणओ अवगाहणा गुणे, सेस तं देव ३ | जीवत्थिकाए णं अबन्ने एवं चैत्र, णवरं दव्वओ णं जीवत्थिकार अनंताई दव्बाई अरुवी जीवे सासए, गुणओ उपभोगणे, सेसं तं चैव ४। पोग्गलत्थिकाए पंचवन्ने पंचरसे दुगंधे अटूफासे रुवी अजीवे सासए अवट्टिए जाव दव्वओ णं पोग्गलत्थिकाए अनंताई दवाई, खेत्तओ लोगमाणसेते, कालओ ण कयाइ णासी जाव णिच्चे, भावओ वन्नुमंते गधमंते रसमंते फासमंते, गुणओ गहणगुणे ॥ सू०१ ॥ छाया - पञ्च अस्तिकायाः प्रज्ञप्ताः, तद्यथा-धर्मास्तिकायः १, अधर्मास्तिकायः आकाशास्तिकायी ३ जीवास्तिकायः ४ पुगलास्तिकायः ५। धर्मास्तिकायः अवर्णः भगन्धः अस्तः-अस्पर्शः अरूपी अजीवः शाश्वतः अवस्थितो लोकद्रव्यम् । स समासतः पञ्चविधः प्रज्ञप्तः, तद्यथा - द्रव्यतः कालतः भावतो गुणतः । द्रव्यतः खलुधर्मास्तिकाय एकं द्रव्यम्, क्षेत्रतो लोक प्रमाणमात्रः, कालतो न कदापि नासीत्, न कदापि न भवति, न कदापि न भविष्यतीति अभूद् भवति भविष्यति च ध्रुवो नित्यः शाश्वतः अक्षयः अव्ययः अवस्थितो नित्यः भावतः - अवर्णः अगन्धः
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy