SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०५३० ३ सू० १ अस्तिकायस्वरूपनिरूपणम् १६१ अरसः अस्पर्शः, गुणतो गमनगुण १। अधर्मारितकाय: अवर्णः एवमेव, नवरं गुणतः स्थानगुणः २ । आकाशास्तिकायः अवर्ण एवमेव, क्षेत्रतो लोकालोकममाणमात्रः, गुणतः - अवगाहनागुणः, शेषं तदेव ३ जीवास्तिकायः खलु अवर्णः एवमेव नवरं द्रव्यतः खलु जीवास्तिकायः अनन्तानि द्रव्याणि अरूपी जीवः शाश्वतः, गुणत उपयोगगुणः शेष तदेव ४। पुद्गलास्तिकायः पञ्चवर्णः पञ्चरसो द्विगन्धः अष्टस्पर्श' रूपी अजीवः शाखनः अपस्थितो यावद द्रव्यतः खलु पुद्गलास्तिकायः अनन्तानि द्रव्याणि क्षेत्रतो लोकप्रमाणमात्रः, कालतो न कदापि नासोत् यावद् नित्यः, भावतो वर्णवान् गन्धवान् रमवान् स्पर्शवान्, गुणतो ग्रहणगुणः ५ ॥ मू० १ ॥ टीका - पंच अस्थिकाया ' इत्यादि -- 4 अस्तिकायाः - अस्ति शब्दः अभूवन् भवन्ति भविष्यन्ति चेति त्रिकालवाचकः, अस्ति च ते काया:=प्रदेशानां राज्ञयश्चेति, यद्वा-अस्तिशब्दः प्रदेशवाचकः, अस्तीनां=प्रदेशानां कायाः- राशयः । ते च पञ्चविधाः प्रज्ञप्ताः । पञ्चविधन्वमेवाह - 'पंच अतिकाया पण्णत्ता' इत्यादि सूत्र १ ॥' टीकार्थ- पाँच अस्तिकाय कहे गये हैं- जैसे धर्मास्तिकाय ? अधर्मास्तिकाय २ आकाशास्तिकाय ३ जीवास्तिकाय ४ और पुद्गलास्तिकाय ५ यहां जो अस्ति शब्द है, वह त्रिकालका वाचक है, अर्थात् ये धर्मास्तिकाय आदि पहिले थे वर्तमान में हैं, और आगे भी रहेगें । प्रदेशों की राशिका नाम का है, इस तरह जो अस्तिरूप काय हैं, वे अस्निकाय हैं । अथवा-अस्ति शब्द प्रदेशका वाचक है, इस तरह जो अस्तियोंकी प्रदेशोंकी राशियां हैं, वे अस्तिकाय हैं, ये अस्तिकाय धर्म स्तकाय आ दिके भेदसे पाँच प्रकार के कहे गये हैं, इन धर्मास्तिकायादि की व्याख्या पच अस्थिकाया पण्णत्ता " इत्यादि 66 टीडार्थ-यांथ अस्तिप्रय उद्या – (१) धर्मास्तिक्षय, (२) अधर्मास्तिमाय, (3) આકાશાસ્તિકાય, (૪) જીવાસ્તિય અને (૫) પુદ્ગલાસ્તિકાય અહીં જે અસ્તિ પદ છે, તે ત્રિકાળનું વાચક છે એટલે કે આ ધર્માં સ્તિકાય આદિ પહેલા હતાં, હાલમાં છે અને ભવિષ્યમાં પશુ હશે જ પ્રદેશેાની રાશિને ‘ કાય' કહે છે. આ રીતે જે અસ્તિ રૂપ કાય છે, તેમને અસ્તિકાય કહે છે અથવા અતિ’ શબ્દ પ્રદેશના વાચક છે . આ રીતે જે અસ્તિએની ( अहेशानी ) २. शिथे। छे, तेभने अस्तिथ डे हे या अस्तिप्रयना धर्माસ્તિકાય આદિ પાચ પ્રકારે છે તેમની વ્યાખ્યા પ્રથમ સ્થાનમાં આપામાં આવી છે, તે ત્યાંથી વાચી લેવી. ८ स- २१
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy