SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ स्थानामसूत्र ___ आचार्यस्य गणादपक्रमणमनन्तरसूत्रे प्रोक्तम् । आचार्यस्तु ऋद्धिमाने भवतीति ऋद्धिमतो मनुष्यविशेपानाह___ मूलम्-पंचविहा इंडिमंता मणुरमा पण्णता, तं जहाअरहंता चक्कवट्टी बलदेवा वासुदेवा भावियप्पाणों अणगारा ॥ सू० ३०॥ ॥ इइ पंचमटाणस्स बिइओ उदेसो । छाया-पञ्चविधा ऋद्धिस तो मनुष्याः प्रज्ञप्ताः, तद्यथा-अर्हन्तः, चक्रवर्तिनः, बलदेवाः, वासुदेवाः, भावितात्मानोऽनगाराः ॥ सू० ३०॥ ॥ इति पञ्चमस्थानस्य द्वितीय उद्देशः ॥ टीका-पंचविहा' इत्यादि ऋद्धिमन्तः-ऋद्धि-लब्धिः, सा च-आमगोपधिः विगुडोपांवः, श्लेष्मीपधिः-१-जल्लौपधिः २ जल्लो मलः, स एव ओपधिः, सायधिः, संभिन्नश्री .... आचार्यका गणसे उपक्रमण (निकलना) अनन्तर मूत्र में कहा गया है, आचार्य तो ऋद्धि वालाही होता है, अतः अब सूत्रकार ऋद्धिवाले मनुष्य विशेषोंका कथन करते हैं___ पंचविहा इड्मिता मणुस्सा- पण्णत्ता' इत्यादि सूत्र ३०॥ . . . टीकार्थ--ऋद्धिवाले मनुष्य पांच प्रकार के कहे गये हैं जैसे-अन्ति १ चक्रवर्ती २ वलदेव ३ वासुदेव ४ और भावितात्मा अनगार ५ ऋद्धि नाम लब्धिका है, यह ऋद्धि अनेक प्रकार की होती है, जैसे-आमीपधि १. वि डौषधि २ श्लेष्मौषधि ३ जल्लोषधि ४ सषिधि .५ - આગલા સૂત્રમાં આચાર્યના ગણમાંથી અપક્રમણ (નીકળી જવાની ક્રિયા છે. ના કારણે પ્રકટ કરવામાં આવ્યા. આચાર્યો તે ઋદ્ધિવાળા હોય છે. તેથી वे सूत्र४.२ ऋद्धिसपन्न विशिष्ट व्यतिमातुं ४थन ४२ छ. . . . .' - पंचविहा इढिीमता मणुस्सा पण्णत्ता " त्या द्विसपन्न मनुष्याना नाय प्रमाणे पाय २ ४६॥ ॐ-(१) मत, १२) यता, (3) महेव, (४) वासुदेव भने () मावितामा मसार, दिभेट धि. तेना मने मारे। हा छ.. रेम (१) मामशौषधि, (२) विध्रुषधि, (७) मौषधि, (४) reaौषधि, (५) सवी पधि,
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy