SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ सुंधा टीका स्था०५ उ०२ सू०२९ आचार्योपाध्याययोर्गल निष्क्रमणनिरूपणम् १५५ संभाव्यते इति विचारणा न कार्या । यतः प्राक्तनाशुभघनचिक्कणगुरुवज्रसारकमेदियाद् ज्ञानाढ्या अपि उत्पथमवृत्ता भवन्ति । तदुक्तम्- 46 कम्माई गं घचिकणाई गरुयाई वज्जसाराई | नापि पुरिसं पंथाओ उत्पहं निति ॥ १ ॥ " छाया -- कर्माणि नूनं घनचिक्कणानि गुरुकाणि वज्जसाराणि । ज्ञानाव्यमपि पुरुषं नूनं पथ उत्पथं नयन्ति ॥ १ ॥ इति । इति चतुर्थ स्थानम् । , तथा - तस्य = आचार्यस्य मित्र सुहृत् ज्ञातिगणः स्वजन वर्गो वा कुतश्चित् कारणात् गगात् अपक्रामेत् = निर्गच्छेत् तेषां = निर्गतानां सुहृत्स्वजनानां संग्र होपग्रहार्थम् - सङ्ग्रहः = स्त्रीकरणम् उपग्रहः = वस्त्रादिदानैरुपष्टम्भः, तदर्थं गणाप क्रमणं गच्छान्निर्गमनम् आचार्योपाध्यायस्य प्रज्ञप्तमिति पञ्चमं स्थानकम् ॥ सू० २९ ॥ चाहिये क्योंकि प्राक्तन अशुभ घन चिक्कण वज्रसार कर्म के उदयसे ज्ञानाढ्यजन भी उत्पथ में प्रवृत्त हो जाते हैं, जैसा कि कहा हैकम्माई पूर्ण " इत्यादि 46 घनचिक्कण गुरु वज्रसार कर्म ज्ञानाढ्य पुरुषको भी उन्मार्गमें ले जाते हैं। पांचवां स्थान ऐसा है, यदि आचार्य एवं उपाध्यायके सुहृत्जन अथवा ज्ञातिगण - स्वजनवर्ग गणसे बाहर हो गये हों तो उन निकले हुए सुहृत् जन एवं स्वजनोंके संग्रह एवं उपग्रह के लिये स्वीकार एवं वस्त्रादिकों से उन्हें धर्म में स्थिर करनेके लिये गच्छसे बाहर होना कहा गया है, ऐसा यह पांचवां स्थान है | सृ० २९|| પ્રકારના ભાવ સ‘ભવી શકતે નથી, " मेवी वियारा उरवी लेये नहीं, કારણુ કે પ્રાક્તન, અશુભ, ઘન, ચીકણા અને વજ્રસાર કર્માંના ઉદયથી જ્ઞાનાઢય પુરુષનુ પણ પતન થઈ જાય છે અને તે અવળે માર્ગે ચડી જાય છે. કહ્યું यछे ! “ कम्माई णूणं " त्याहि-धन, भीमा, गुरु भने वन्सार જ્ઞાનાય પુરુષને પણ ઉત્પન્થમાં ( અવળે માગે) લઈ જાય છે. પાંચમું કારણ—જો આચાય અથવા ઉપાધ્યાયના સુદ્ધુજને અથવા જ્ઞાતિગણુ ( સ્વજનેાના સમૂહ ) ગણુમાંથી મહાર નીકળી ગયેલ હાય, તે તેમના ( નીકળી ગયેલા તે લેકેના ) સંગ્રહ અને ઉપગ્રહને માટે-સ્વીકાર અને વસ્ત્રાદિકે વડે તેમને ધર્માંમાં સ્થિર કરવાને માટે તેમણે ગચ્છમાંથી नीजी वु लेो. ॥ सू. २७ ॥
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy