SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ सुंघा टीका स्था०५ उ०२ सू०३० ऋद्धिमन्तमनुष्यवशेषनिकरणम् १५७ तृत्वलब्धिः ६, संमिन्नोवत्वम् युगपत्सर्वशब्दश्रवणशक्तिमत्ता अवधिलब्धिः ७ ऋजुमतित्वलब्धिः ८, विपुलपतित्वलब्धिः ९, चारणत्वलब्धिः १० वाशीविश्वलब्धिः ११, आशीविषत्व-शापानुग्रहसामर्थ्यम् केवलित्वलब्धिः १२, गणधरत्वलब्धिः १३, पूर्वधरत्वलब्धिः १४, अहत्वलब्धिः १५, चक्रवतित्वलब्धिः १६, बलदेवत्तलब्धिः १७, वासुदेरपलब्धिः १८ क्षीरातत्व, मध्वालवत्त, सपिरास्रवत्वलब्धिः १९, कोष्ठबुद्वित्वलब्धिः २०, पदानुसारित्वलब्धिः २१, बीजद्वित्वलंब्धिः २२,, तेजोलेश्यत्वलब्धिः २३, आहारकत्वलब्धिः २४, शीतलेश्यत्वलब्धिः २५, वैक्रियत्वलब्धिः २६, अक्षीणमहानसचलब्धिः २७, हुलाकत्वलब्धिः २८, उक्तं च-" उदयख यख ओवसमोबसमसमुत्या बहुप्पगाराओ। एवं परिणामवसा, लद्धीमी होति जीवाणं॥ छाया-उदय क्षय क्षयोपशमोपशम समुत्था बहुमकाराः। " एवं परिणामवशाद लब्धयो भवन्ति जीवानाम् ॥ इति । ' एवं प्रकारा ऋद्धिरस्ति प्राचुर्येण येषां ते तथाभूना मनुष्याः पञ्चनिधाः प्रज्ञप्ताः । पञ्चविधत्वमेवाह-तबया-अर्हन्त इत्यादयः। तत्र-भावितात्मान:संमिन्नश्रोत्र लब्धि ६, अवधि लब्धि ७, ऋजुमति लब्धि ८, विपुलमति लब्धि ९, चारण लब्धि १०, आशीविष लब्धि ११, केवलि ब्धि १२, गणधरलन्धि १३, पूर्वधर लन्धि १४, अहत्व लन्धि १५, चक्राव. तित्व लब्धि १६, बलदेव लन्धि १७, वासुदेव लधि १८, क्षीरालय, मध्यात्रव, लपिरास्त्रव लब्धि १९, कोष्ठवुद्धि लब्धि २०, पदानुसारि लब्धि २१, बीजवुद्धि लब्धि २२, तेजोलेश्या लब्धि २३, आहारक लब्धि २४, शीतलेश्या लब्धि २५, वैक्रिय लब्धि २६, अक्षीण महानस लब्धि २७, पुलाक लब्धि २८. सोही कहाहै-"उद्यखय खओवसमा" इत्यादि। शुभ कर्मों के उदयसे कर्मो के क्षयसे कर्मों के क्षयोपशमले कर्मों के उपशमसे एवं शुभ परिणामोंके वशसे जीवोंको अनेक प्रकारकीलब्धियां उत्पन्न होती हैं । ऐसी ऋद्धि जिनके प्रचुर मात्रामें होती हैं वे ऋद्धि(6)सलिन्नश्चीयसन्धि, (७) मhिeo, (८) भतिक्षयि, (A) विमति albu, (१०) यार , (११) माविषधि , (१२) aalay, (१३) सन्धि, (१४) पूर्वधरधि , (१५) ACADE, (१६) पति-पसमध, (१७) मणqeva, (१८) पावसधि(१८) क्षी , भवानप, सपिराससलय, (२०) भुद्धिज्यि , (२१) पहानुसारीमाधि, (२२) मीभुद्धिसलिय, (२३) वेश्या , (२४) मा २४सन्धि , (२५) शातोश्यासलिय, (२६) वैठियम, (२७) पक्षीभानसल, (२८) gals. सधि पोरे युं ५ छ है " उदय खय खओवममो" त्याह શુભ કર્મોના ઉદયથી, કર્મોનો ક્ષયથી, કર્મોના ક્ષપશમથી, કર્મોના ઉપશમથી અને શુભ પરિણામોના નિમિત્તથી જીને અનેક પ્રકારની લબ્ધિ. એની પ્રાપ્તિ થાય છે. એવી લબ્ધિ અથવા અદ્ધિથી ખૂબ જ સંપન્ન પુરુષને
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy